SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (९०३ ) ॥ संवत् १९२१ ना वर्षे आसु सुद १५ बुधे अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणामुपदेशात् श्री कुंकणदेशे मुंबैबिंदरे उशवंशज्ञातीय लघुशाखायां नागडा गोत्रे शेठ नरसी नाथा भार्या वीरबाईओ पुन्यार्थे वीसस्थानकनी ओली उजवी॥ (९०४) ___ संवत् १९२१ ना वर्षे महा सुदी ७ गुरुवासरे श्री अंचलगच्छे कच्छदेशे कोठारानगरे उशवंशे लघुशाखायां लोडाईआगोत्रे सा० थारु कानजी तस्य भार्या उमाबाई तत्सुत आणंदजी..... संवत् १९२१ मा० सु० ७ सा० वेलजी मालु तत्भार्या किमलबाई पुत्र उमरशी श्री कुंथुनाथजीबिंबं करापितं । ( ९०६ ) ॥संवत् १९२१ मा० सु० ७ गु० । वेलजी मालु त० पु० सा० श्रीकमजी श्रीयांसनाथबिंबं करापितं अंचलगच्छे । (९०७ ) संवत् १९२१ माहा सुदी ७ वार गुरु सा० मालजी मेगजी तत् भारजा वालबाई तत्पुत्र वेलजी श्री कुंथुनाथबिंब करापितं श्री अंचलगच्छे श्री पालीताणे । ( ९०८) ॥सं० १९२१ वर्षे माघ सुद ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणामुपदेशात् श्री कच्छदेशे सायराग्रामे वास्तव्य ओसवंशे लघुशाखायां मोमायागोत्रे साह दामजी ओकरडा तद् भार्या सारवाई पुण्यार्थे श्री अजितनाथविंबं करापितं ॥ (९०९) ॥ संवत् १९२१ वर्षे माघ सुद ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीणामुपदेशात् श्री कच्छदेशे श्री वराडिया ग्रामे ओसवंशे लघुशाखायां मारुगोत्रे सा० आसपार वरधमांन तस्य भार्या चांणबाई तत्पुत्र राजपारे श्री पार्श्वनाथजी ॥ ( ९१० ) संवत् १९२१ मा० सु० ७ गुरु अं० ग० नागडागोत्रे नलिनपुरे सा० अरजन त० भा०... (६०४) था (६१०) ३।१२।[४२७]ना श्री शतिनाथ-Correयनी प्रतिमासाना मो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy