________________
सागरसूरि जयंति बौंतेर ७२ पट्टपरंपरा पादुका मुनि रत्नपरीक्षक उपदेशे भरापितं श्री पादलिप्तनगरे श्री सिद्धक्षेत्र कारितं भट्टार्क श्री ७ रत्नसागरसूरीश्वरेण स्वहस्ते प्रतिष्ठितः श्री सकल संघेण स्थापितं अंजनशकाला......
( ८९७ ) ॥ संवत् १९२१ ना वर्षे शाके १७८६ प्रवर्त्तमाने चैत्र सुद सप्तमीतिथौ श्री रविवासरे श्री लोकागच्छे श्री कच्छदेशे सुथरीनगर वास्तव्य श्रीमालिज्ञातिय वृद्धाशाखायां. गोत्रे सं० देवचंद नाराणजी तद् भार्या मुरीबाई तत्पुत्र सं० फतेचंद पुण्यार्थे श्री आदिजिन चतुर्वीशतिबिंब भरापितं । श्री अंचलगच्छे पू० भ० श्री रत्नसागरसूरीश्वराणामुप०
( ८९८ ) संवत् १९२१ वर्षे माघ सुद ७ गुरौ । श्री अंचलगच्छे पू० भट्टारक श्री रत्नसागरसूरीश्वराणामुपदेशात् श्री कच्छ देशे नलीनपुर-वास्तव्य ओशवंशे लघुशाखायां सा० देरपार पासवीर तत्भार्या कलबाई तत्पुत्र मेघजी आदिनाथजी विंबं भरापीतं ॥
( ८९९ ) सं० १९२१ माह सु. ७ गुरुवासरे श्री अंचलगच्छे भ० श्री रत्नसागरसुरिश्वरेण प्र० श्री कच्छ देशे ग्राम श्री सुथरी वा० ल० शा० खोना गोत्रे सा० तेरसी तत्भार्या हीरबाई तत्पुत्र सा० हीरजी श्री धर्मनाथ बिंबं कारापितं ।
(९००) सं० १९२१ माह सु० ७ गुरुवासरे श्री अंचलगच्छे भ० श्री रत्नसागरसूरीणामुपदेशात् श्री कच्छे गाम श्री सुथरिवा० सा० हीरजी तद् भार्या लाखबाई तत् पुत्र सा० लाधा श्री शांतिनाथ ॥
( ९०१) सं० १९२१ माहा शु० ७ गुरुवा० श्री अंचलगच्छे भ० रत्नसागरसूरीश्वरेण प्र० श्री कच्छदेशे श्री सुथरिवा० सा० हीरजी तस्य भार्या लाषबाई तत्पुत्र सा० वेलजी श्री अजितनाथ जिनबिंबं कारितं ॥
( ९०२ ) ____ संवत् १९२१ वर्षे माघ शुदि ७ गुरौ श्री अंचलगच्छे श्री कोठारानगरे वास्तव्यं सा० घेला पदमसिओ अजितनाथबिंबं भरापितः ॥ (૮૯૭) થી (૯૦૧) સુથરી[કચ્છ]ના શ્રી વ્રતકલૅલ પાર્શ્વનાથ-જિનાલયની ધાતુમૂતિના
मे.
(८०२) थी (८०3) नलिया[२७]नी श्री वा२१सहीनी धातुभूतिना मो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com