SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 8:१७ ॥ सं० १९२१ शा० १७८६ प्र० माघ मासे शुक्लपक्ष सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे नलिनपुरवास्तव्य उशवंशे लघुशाखायां नागडागोत्रे शा० श्री धनराज खींअराज भार्या देमतबाई पुत्र सा० श्री हेमराज श्री सिद्धक्षेत्रे श्री धर्मनाथ मूलनायकजिनबिंबं भ० । भ० श्री ७ रत्नसागरसूरीश्वरजी प्रतिष्ठितम् ( ८९२) ॥ सं० १९२१ शा० १७८६ प्र० माघ शुदि ७ गुरुवा० अंचलग० कच्छ दे० सुथरी वा० उशवं० लघुशा० दंडगो० शा० श्री प्रेगण राघव भा० कलबाई पुत्र शा० दामजी... (८९३) संवत् १९२१ ना वर्षे महा शुदी ७ वार गुरु श्री अंचलगच्छे श्री पादलिप्तन० कच्छदेशे नलिनपुर नगरे उशवंशे लघुशाखा छेडागोत्रे शा० पर्वत जेतशी तद् भार्या नेणबाई तत्पुत्र जादवजी श्री सुपार्श्वनाथविंबं करापितं भट्टारक श्री रत्नसागरसूरी प्रतिष्ठितं । श्री शुभं भवतु ॥ ( ८९४ ) संवत् १९२१ ना माहा शुद ७ गुरौ श्री अंचलगच्छे उशवंशे लघुशाखायां छेडागोत्रे कच्छदेशे नलिनपुरनगरे श्री परबत जेतशी तस्य भार्या नेणबाई तत्पुत्र श्री भारमल श्री आदिनाथबिंबं करापितं श्री पादलिप्तनगरे श्री सिद्धक्षेत्रे भट्टारक श्री १०८ श्री रत्नसागरसूरि ( ८९५) संवत् १९२१ शाके १७८६ प्र० माहा शुद ७ गुरुवारे श्री अंचलगच्छे श्री कच्छदेशे नलिनपुरनगरे वास्तव्य श्री उशवंशे लघुशाखायां छेडागोत्रे शा० मेघजी परबत श्री शीतलनाथजिनबिंब करापितं श्री भट्टारक श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं । सं० १९२१ शा० १७८६ ना प्र० माघ शुदि ७ गुरुवासरे श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणां पादुका भरापितं श्री। श्री पादलिप्तनगरे श्री सिद्धक्षेत्रे स्वहस्ते पादुका प्रतिष्ठितं......अंचलगच्छे कच्छदेशे कोठारानगर-वास्तव्य संप्रति मुंबईबंदरवासी श्री नायक मणशी भार्या हीरवाई कुक्षे पुत्र सा० श्री केशवजी भा० पाबुबाई द्वितीय मांकबाई पुत्र सा० नरसिंहेन श्री सुधर्मास्वामी......[पट्टानुभ] पू० भट्टार्क श्री ७ रत्न(૮૯૧) થી (૮૯૨) શ્રી શત્રુંજયગિરિ ઉપર શેઠ નરશી કેશવજી દ્વારા કારિત ટ્રકની દેરીઓના મૂર્તિ લેખ. (૮૯૩ થી (૮૫) શ્રી શત્રુંજયગિરિ ઉપરની શ્રી નેમિનાથની ચોરીવાળા જિનાલયની પાષણ મૂર્તિઓના લેખે. (૮૯૬) શ્રી શત્રુંજયગિરિ ઉપર શેડ કેશવજી નાયક દ્વારા કારિત ટ્રકની પાદુકાને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy