________________
( ९११ ) ॥ संवत् १९२१ वर्षे माघ सुद ७ गुरौ श्रीमदंचलगच्छे यक्षपुरबिंदर-वास्तव्यः उशवंशे लघुशाखायां लोडाईआगोत्रे सा० भीमसी रतनसी तद् भायां पूजाबाईए पुण्यार्थ श्री महावीरस्वामीनी पंचतिथि करावी
( ९१२) ॥ ॥ सं० १९२१ ना शाके १७८६ प्रवर्त्तमाने माघ शुदि ७ गुरुवारे श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीश्वराणामुपदेशात् सा० डोसा पत्रामल तद्भार्या उमाबाई तत्पुत्र हीरजीना श्री धर्मनाथबिंबं भरापितं श्री कच्छदेशे तेरानगरे-वास्तव्य उशवंशे लघुशाखायां मुतागोत्रे । श्री रस्तु ॥ श्री ॥
( ९१३ ) ॥संवत् १९२१ ना वरसे माघमासे शुक्लपक्ष ७ दिन गुरुवासरे ॥ सा० देवणांध दामजी नामनां जिनबिंब श्री अनंतनाथजी भरापितं भ० रत्नसागरसूरी प्रती० गाम वांकु
( ९१४) संवत् १९२१ ना शाके १७८६ प्रवर्त्तमाने माघमासे शु०प० सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे सांधाणनगरवास्तव्य उशवंशे लघुशाखायां लोडाइयाधुलागोत्रे सा० तेजशी हीरजी भार्या सारबाई पुत्र सा० श्री वर्द्धमान श्री पादलिप्तनगरे श्री सिद्धक्षेत्र श्री अजितनाथबिंबं भरापितं गच्छनायक जंगमयुगप्रधानसम भ० श्री ७ रत्नसागरसूरीश्वरजी ॥
संवत् १९२१ वर्षे माघ शुदि ७ गुरौ श्रीमदंचलगच्छे पूज्य भट्टारक श्री रत्नसागरसूरीणामुपदेशात् श्री कच्छदेशे कोठारानगरवास्तव्य उशवंशे लघुशाखायां लोडाइयागोत्रे सं० घेला धारसि तद् भार्या गोरबाई तत्पुत्र जेतसि पुण्यार्थ मुनिसुव्रतस्वामीबिंबं कारापितं ॥
संवत् १९२१ वर्षे माघ शुदि ७ गुरौ श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागर सूरीश्वराणामुपदेशात् श्री कच्छदेशे नलीनपुरे उशवंशे लघुशाखायां पोनागोत्रे सं० गोवंघ जसवंत तद् भार्या धनवाई तत्पुत्र लावण पुण्यार्थ शांतिनाथबिंबं कारापितं (૯૧૧ થી (૯૧૨) જખૌ[૭]ની શ્રી રત્નકની ધાતુમૂર્તિના લેખે. (613) is [२७]ना श्री अजितनाथ-मनासयनी धातुभूतिनो प. (૧૪) મુંબઈના શ્રી લાલવાડીના જિનાલયની ધાતુમૂર્તિને લેખ. (१५) थी (१६) भुगना श्री नभिनाथ-Crilan [पायधुनी] - भूतिना मो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com