SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ वित्तेन । चक्रे सुरगिरि समं ॥ १८ ॥ ततः नवीन बिंबानि । कारितानि सहर्षतिः । गौतमस्वामिनः मूर्ति । गच्छेश-गुरु पादुकान् ॥ १९ ॥ श्री वीरजिन मुख्यानां । राजद्रंगपुरेवरे । कृतांजनशिलाकाश्च । मुक्तिसागरसूरिभिः ॥ २० ॥ शर्राभ्र-निधि-भू-वर्षे १९०५ माघस्य सित पचमि । जैवातृके शुभे योगे। शोभने यक्षबिंदरे ॥ २१ ॥ मूलनायक वीरस्य कुरुते स्थापना स्वयं । अन्येषां जिनबिंबानां स्वजनैर्गुणशालिभिः ॥ २२ ॥ रचना गणधारीणः । गच्छाधिपति पादूकान् । ज्ञानस्य शासनसूरि । गच्छाधिष्ठायिका तथा ॥ २३ ॥ यक्षयक्षिणी देवी च । सर्वेषां स्थापना कृता। संघभक्तिगुरुभक्ति । कुरुते सा विशेषतः ॥ २४ ॥ तेराख्य पुर वास्तव्य । कडवाख्येण शिल्पिनां । कृतं देवगृहं रम्यं । सिद्धि सोपान लक्षणं ॥२५॥ माणिक्योदधि शिष्येण । विनयेन गुरुस्तव । लिखिता पूर्व पट्टाश्च । वर गुरु प्रसादतः॥२६॥ यावत् रवीन्दु भू-धरा । रत्नाकर वसुंधरा। मंदिरं जिन वीरस्य तावत् नंदतु भूतले ॥२७॥ (પછીની પંક્તિઓ ટાંકણુથી ઘસીને ભૂંસી નાખવામાં આવી છે.) (८६८) ॥ संवत् १९०५ वर्षे शाके १७७० प्रवर्त्तमाने माघ मासे शुक्लपक्षे पंचम्यांतिथौ श्री सोमवासरे श्री कच्छदेशे श्री यक्षपुरबिंदरे श्री अञ्चलगच्छे ओशवंश शातिय लघुशाखायां । श्री लोडाईयागोत्रे सा० श्री रतनसी वीराणी तत्पुत्र सा० मेघण तथा सा जीवराज तथा सा० पीतांबर तथा सा० भीमसिंहन सद् गुरु सेवना निमित्तं वा० श्री ७ रूपचन्द्रजीगणि तत् शिष्य मुनि श्री माणिक्यचन्द्रजीगणि तच्छिश्य मुनिश्री कल्याणचन्द्रजीगणि तच्छिष्य मुनिश्री भक्तिचन्द्रजीगणि तच्छिष्य मुनिश्री सौभाग्यचन्द्रजीगणि तद्विनयि मुनि श्री स्वरुपचंदजीगणिनां पादुका कारिता । येन संकेताद् रत्नटुंक भवति ॥ ॥सं० १९०५ ना माघ मासे शुक्लपक्षे श्री शांतिनाथविबं भरापितं सा० खीमणांद त० गोवंद त० मालू तस भारया हासबाई तत्पुत्र नागसी गोत्र छेडा वास गाम सुजापुर श्री अंचलगच्छे श्री मुक्तिसागरसूरि प्रतिष्ठितं। श्री पालीताणानगरे कच्छदेशवासि (८७०) ॥ ॥ नमः सिद्धं श्री मत्पार्श्वजिनः प्रमोदकरणः कल्याणकंदांबुदो। विघ्न-व्याधिहरः सुरासुरनरैः संस्तूपमानमः । सप्पीको भविनां मनोरथ तरुव्यूहे वसंतोपमः । कारुण्यावसथः कलाधरमुखोःनीलच्छवी पातु वः ॥ १॥ श्री वीरपट्टक्रम संगतोऽभूत् भाग्याधिकः श्री विजयेंदुसूरिः। सीमंधरैः प्रस्तुत साधुमार्ग-। श्चक्रेश्वरी दत्तवर प्रसादः ॥ २ ॥ सम्यक्त्वमार्गे हि यशोधनाह्वो। दृढीकृतो यत्सपरिच्छदोऽपि। संस्थापितः श्री विधिपक्षगच्छः। संधैश्चतुर्धा परिसेव्यमानः ॥ ३॥ संवत् १८९७ वर्षे । शाके १७६२ प्रवर्त्तमान्ये माघमासे शुक्ल(૮૬૮) જખૌ[કચ્છની રત્નટ્રકની દેરીની પાદુકા પરનો લેખ. (૮૬૯) શ્રી શત્રુંજયગિરિ ઉપર શેઠ નરશી નાથા કારિત જિનાલયની મૂર્તિને લેખ. (८७०) थी (७२) नलिया[४२७]पी२१सहीन Corniaयोन मो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy