________________
१६८
॥सं० १९०३ वर्षे शाके १७६८ प्र० माघ मासे शुक्ल पक्षे पंचम्यांतिथौ भृगुवासरे श्री कच्छदेशे। श्री अक्षपुरबिंदर वास्तव्यं श्री अंचलगच्छे उसवालक्षा० लघुशा० श्री रतमशी वीरजी तद् भार्या कोरबाई तत्पुत्र सा० जीवराज त० पीतांबर त० सा० भीमसी सहितेन स्वश्रेयार्थ श्री वर्द्धमानादि चतुविशति पट्टिका जिनबिंब कारापितं पूज्य भट्टारक श्री मुक्तिसागरसूरीश्वराणामुपदेशात् । सकल संघेन प्रतिष्ठितं । तपासागर भ० श्री शांतिसागरसूरिभिः प्रतिष्ठितं श्री रस्तु ॥
( ८६७ ) अथ प्रशस्ति ॥ श्री वर्धमानजिनराजपदक्रमेण । श्री आर्यरक्षितमुनीश्वरधीराज ॥ विद्योपगानलद्वयो विधिपक्षगच्छः। संस्थापका यतिवरा गुरुवो बभूवुः ॥१॥ तच्चासि पट्टकमलामलराजहंस-श्चारित्रमंजुकमलाश्रवणावतंसाः। गच्छाधिपा बुधवरा जयसिंहसूरि-नामान उद्यदमलोरुगुणावदाताः ॥ २ ॥ श्री धर्मघोष गुरवो वरकीर्तिभाजः सूरीश्वरास्तदनु पूज्य महेन्द्रसिंहाः। आसंस्ततः सकल सूरि शिरोवतंसाः। सिंहप्रभाभिघ सुसाघुगुणप्रसिद्धाः ॥ ३ ॥ तेभ्यः क्रमेण गुरुवोजितसिंहसूरि-गोत्रा बभूवु रथ पूज्यतमा गणेशाः। देवेंद्रसिंह गुरुवोऽखिल लोकमान्या। धर्मप्रभामुनिवरा विधिपक्षनाथाः ॥ ४ ॥ पूज्याश्च सिंहतिलका स्तदनु प्रभूत-भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरी भगवती विहित प्रसादाः। श्री मेरुतुंगगुरवो नरदेववंद्याः ॥ ५ ॥ तेभ्योऽभवन् गणधरा जयकीर्तिसूरि-मुख्यास्तश्च जयकेसरिसूरिराजः । सिद्धांतसागरगणाधि भुवस्तस्तोनु । श्री भावसागरगुरुसुगुणा अभूवन् ॥६॥ तद्वंश पुष्कर विभासन भानुरूपाः सूरीश्वरा सुगुणशेवधनो बभूवुः। श्री धर्ममूर्ति तदनु समधर्ममूर्तिः। कल्याणसागरगुरुरभवन् गणेशः ॥ ७ ॥ तेभ्योऽभवद् गणधरामरसिंधुनाम्ना । विद्यार्णवश्च गणनाथ ततो बभूव । सूरीश्वरा उदयसिंधु सुन्यायदक्षा । विद्यानिधि स्तदनु कीर्तिसमुद्रसूरिः॥ ८ ॥ जज्ञे मुनींद्रवर पुण्यसमुद्रसूरिः। संशेवित भ्रमरपंकजवत् मुनिभिः । राजेन्द्रसागर गुणागरसूरि तेभ्यः : सिद्धांतसारनिपुणो समभूत् सुविज्ञ: ॥९॥ तत्पट्टांवुज भास्करोपमवराः ख्याता । क्षमार्यगुणा। मुक्तिसागरसूरयो मुनिवराः संसेविपादांवुजान् । झाता श्री जिनमंदिरा सुमहिमा बिंबंप्रतिष्ठां बहून् । गच्छानां प्रतिपाळका हितकराः संघस्य भूयात्सदा ॥ १० ॥ ईति ॥ श्री कच्छदेशे वरबाहुद्रंगे राजाधिराज किल देशलाख्ये । न्यायी कृपालो निज संततिनां कुर्वतु रक्षा सततं पितैव ॥ ११ ॥ श्री ओशवंशबातीय खेतूलोढेतिगोत्रजः बभव लघशाखायां तञ्च लोडाइक सुतः ॥ १२ ॥ ततःलोडाइया ख्याता । लुणेति सम सूत्सुतः। पुभा नामन् ततश्चासित् । तत्पुत्र सखि नामतः ॥ १३ ॥ तत्पुत्रो विसरो नामः। वीरघोरश्च तत्सुतः। तत्सुत भीमसी जज्ञे । धारसी तस्य नंदन ॥१४॥ वीर नामान तत्पुत्र । स्वभावैर्भद्रिक सदा। तत्पुत्रो पुन्यवान् जज्ञे। रत्नसि रत्नभूसमं ॥ ॥ १५ ॥ चत्त्वारो सूनव स्तस्या। आद्यो मेघण नामतः जीवराजश्च पुन्यात्मा । पत्रामलश्च भीमसी ॥ १६ ॥ जिनाएं कुरु ते नित्यं । गुरु भक्ति विशेषतः। स्वरूप सोमवदसा । जात संवेग मानसः ॥ १७ ॥ स्वजन्म सफलं कर्तृ। जिनमंदिर सुंदरं । स्वीय भुजोपात् (८१६) मौ[४२७]नी २त्नटून पातुभूतिना म. (८९७) "पो [४२७] - नटून श्री महावी२-नालय शिक्षाम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com