SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७० पक्षे। पंचमी बुधवासरे। श्री कच्छदेशे। देशाधिपति महाराओश्री भारमलजी। तत्पुत्र राओश्री देशलजी विजयराज्ये। श्री नलिनपुरे। ग्रामाधिपति जाडेजाश्री आशारीयाजी होधीजी राज्ये ॥ श्रीमदंचलगच्छेश पूज्य भट्टारकश्री श्री १०८ मुक्तिसागरसूरीश्वराणामुपदेशेन । श्री ओशवंशशातीय । लघुशाखायां । नागडागोत्रे साहा श्री नाथा भारमल । तत्पुत्र साह लखमण। तद् भ्राता साहा नरसी। तद् भार्या कूअरबाई। तत्पुत्र साह हीरजी। तद् भार्या पूरबाई। तत्पुत्र साह वीरजी सहितेन श्री चंद्रप्रभ प्रासादादि पुण्य कृत्यं । श्री चंद्रप्रभः प्रभृति पंच प्रतिमा प्रतिष्ठा युगं कारापितं ॥ सकल श्री संघ संमील्यः। पूजाप्रभावनाद्यनेक महोच्छव कृतं । चतुर्मासी मुनि रत्नचंद्रगणिनामुपदेशात् ॥ सोमपुरा सलाट कडवा मनजी गजधर ॥ श्रेयसं ॥ (८७१ ) ॥ संवत् १८९७ ना वर्षे माघमासे शुक्लपक्षे पंचमीतिथौ बुधवासरे श्री अंचलगच्छे । श्री गच्छाधिप-भास्करो-प्रवरां शांति-क्षमादिर्गुणा. मुक्तिसागरसूरयो मुनीवरा संसेविता श्रावकाः ज्ञाता श्री जिनमंदिरा सुमहिमा बिंबप्रतिष्ठा बहुन् गच्छानां प्रतिपालका हितकरा संघस्य भूयात्सदा ॥१॥ तस्य उपदेशात् श्री नलिनपुर-वास्तव्यं उपकेशज्ञाति संयुतं लघुशाखा च शृंगारा नागडागोत्रमुत्तमं ॥२॥ ईभ्य श्री नरसिंहश्च । नरसिंह समोपमः । तत्भार्या कुंवरबाईश्च । शीलालंकार धारणी ॥३॥ तत्पुत्र हीरजी युक्तं । दानी-मानी-बहुगुणी भार्या पूरबाईश्च । उभय कुल विशुद्धतां ॥ ४॥ एवं सा० हीरजी तत् भार्या पूरबाईकेन श्री महावीर जिनप्रासाद कारापितं ॥ श्री वीरजिन आदे ३ बिंब करापिता। तथा संवत् १९१० ना मागसर सुद ५ सोमवासरे ज्ञानभंडारकं कृत्वा तदा चतुर्मासी उवझाय मुक्तिलाभना सीस तत्त्वमनोहर क्षमालाभ गुरौ नत्वा। प्रशस्ति कारितं वुद्धै ॥५॥ श्री वीरवसही विशेषंतु प्रासाद पंच उत्तमं । झानभंडार। पौशाल। सप्तंनय समोपम ॥६॥ लि० मु० सुमतिलाभ ॥ ( ८७२) ॥ संवत् १८९७ वर्षे शाके १७६२ प्र० श्री माघमासे शुक्लपक्षे पंचमीतिथौ बुधवासरे श्री अंचलगच्छे पूज्य भट्टारक श्री मुक्तिसागरसूरी उपदेशात् श्री नलिनपुरनगरे श्री उसवंशज्ञातिय लघुशाखायां श्री नागडागोत्रे सा० नाथा भारमल तत्पुत्र नरसी भार्या कुंवरबाई तत्पु० हीरजी भार्या पुरबाई तत्भ्राता सा० वीरजी तत्भार्या बाई लीलबाई तथा सा० हरभम भार्या जेतबाई एवं सपरिकर सहितेन युक्तं ॥ वीरजी नरशी स्वपुन्यार्थे श्री महावीर जिनप्रासादं कारापितं श्री मूलनायक वीरजिनं स्थापिता ॥ एवं पुन्यार्थे बहु द्रव्यदानं कृतं ।। तथा संवत् १९०५ ना वैशाख सुद २ श्री वृद्धजिनालय श्री चंद्रप्रभविहार रंगाव्यो तथा श्री चंद्रप्रभजिनबिंवार्थे हेममय अंगी करापितं ॥ तथा श्री चंद्रप्रभजिनालये रूपाना कमाड कारापितं । तथा श्री सुथरी मध्ये श्री घृतकल्लोलजिनप्रासादे रूपाना कपाट कारापितं । तथा श्री सिद्धगिरि उपरि श्री चंद्रप्रभजिनप्रासाद करापितं । तथा श्री पालीताणा मध्ये धरमशाला करापितं । तथा श्री सिद्धगिरि उपरे बहु महोछवं कृतं । तथा श्री नलिनपुरे स्वज्ञाति देशतेडो कीधो॥ तदा चतुर्मासी मुनि ख्यमालाभगणि ॥ सा० भारमल तेजसी हस्ते पुन्योपार्जितं ॥ श्री ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy