________________
(७७४) ॥ विक्रम समयात् संवत १६७१ वर्षे शाके १५३६ प्रवर्त्तमाने वैशाख शुदि ३ शनौ रोहिणी नक्षत्रे आगरावास्तव्य श्री ओसवालज्ञातीय लोढागोत्रे अंगवंशोस्थै राणा तद्भर्या श्री० रयणश्री तत्पुत्र सा० भारहा भा० भारहश्री तत्पुत्र (सन्भुम) सा० भारमल तद्भार्या श्री भारश्रीकया संवत् १६७१ वर्षे वशाख शुदि ३ शनौ रोहिणी नक्षत्रे सं० कु रपाल सोनपाल प्रतिष्ठायां श्री अंचलगच्छे पूज्य धर्ममूत्तिसूरि पट्टे पूज्य कल्याणसागरसूरीणामुपदेशेन । श्री पार्श्वनाथबिंबं प्रतिष्ठापितं ॥ (५। ५२) पातिसाह श्री जलालुदीन अकबर सुरत्राणात्मज दिल्लिपति भूरितजिप्रतापोपेत श्री जहांगीर विजय राज्यै ।
(७७५) ॥संवत् १६७१ वर्षे आगरावास्तव्योपकेशज्ञातीय लोढागोत्रे गावंशे सा० जोधा भार्या जोधश्री पुत्र अगरमल्ल भार्या अगरश्री पुत्र सा० तेजपाल भार्या तेजश्री तत्पुत्र सा० बाजू भार्या मांडणदे पुत्र सा० सुंदरदास त्रिपुरदास सहितेन श्री नमिनाथबिंबं प्रतिष्टपितं (स-भुस) ओसवालज्ञातीय लोढागोत्रे आंगाणी वंशे सार वाजकेन श्री नमि
नमिनाथबिंबं प्रतिष्ठापितं । श्रीमदंचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणां उपदेशेन प्रतिष्ठा कारितं । श्री सं० कुरपाल सोनपाल प्रतिष्ठायां ॥
(७७६) __ संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ लोढागोत्रे सं० कुंरपाल सोनपाल प्रतिष्ठायां ओशवाल ज्ञातौ वीराणीगोत्रे सा० वस्ता तस्य द्वौ पुत्रौ सा० राजू जीवा तस्य पुत्र सा भीखा धन्ना । जीवा पुत्र सा० भैरउ तत्पुत्र सा०...(५७) तद्भार्या सूहउदे धना पुत्र सा० पावाक.......श्री अभिनंदन बिंबं......श्री खरतरगच्छे श्री जिनचंद्रसूरिभिः प्रतिष्ठितः शुभं भूयात् । आगरानगरे ॥
(७७७ ) ॥संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ लोढागोत्रे सं० कुरपाल सोनपाल प्रतिष्ठायां श्रीमाल हातौ दिवनालियागोत्रे श्रीपाल पुत्र सा० छितर तत्पुत्र सा० केशराज तत्पुत्र सा० पेमगुक भार्या........( 4101) परतापमल्ल सपरिवारेण श्री चंद्रप्रभस्वामिबिंवं कारिखं प्रतिष्ठितं बृहद्खरतरगच्छे श्री जिनचंद्रसूरिभिः वा० श्री क्षमा.......गणि उपदेशेन लिखित राजकलश मुनि शिष्य गुणसागरेण पातिसाह जहांगीर राज्ये आगरा मध्ये ।।
( ७७८ ) सम्वत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणीनक्षत्रे आगरावास्तव्य ओशवालज्ञातीय लोढागोत्रे आंगाणीवंशे सं० रिषभदास तत्पुत्र सं० कुरपाल सं० सोनपाल । सं० कुरपाल सुत दुर्गादास भार्या शीलादेवी... (७७४) थी (७७७) मथुराना लूना निसयनी पाषाण प्रतिमायाना मा. (७७८) मरना निसयनी पाषाण प्रतिमानो म.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com