________________
१५८
(७७९) ॥ संवत १६७८ वर्षे वैशाख शुदि ५ शुक्रे अंचलगच्छाधिश्वर श्रीपूज्य भ० श्री कल्याणसागरसूरीणामुपदेशेन सा० वर्द्धमानेन श्री शांतिनाथबिंबं का० प्र० संघेन ॥
(७८०) ....कल्याणसागरसूरीणामुप......प्रतिष्ठितं संघेन....
(७८१ ) सं० १६७८ वै०........शुक्रे श्री अंचलगच्छेश श्री कल्याणसागरसूरीणामुपदेशेन श्री........देव्या श्री चन्द्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्री संघेन विधिना ॥
(७८२ ) संवत् १६७८ वर्षे वैशाख सुदि ५ शुक्रे श्री अंचलगच्छे पूज्य श्री कल्याणसागरसूरि राज्ये उपकेशज्ञातीय भालणगोत्रे
( ७८३) श्री अंचलगच्छेः ॥ संवत् १६८३ वर्षे शाके १५४९ प्रवर्त्तमाने ज्येष्ठ शुदि षष्टयां गुरुवासरे पुष्यनक्षत्रे श्री स्तंभतीर्थे वास्तव्यः श्री उकेशज्ञातीय गोषरु गोत्रणा श्री श्रीराज तत्पुत्र साह श्री रांका तत्पुत्र साह श्रीवंत भार्या बा० टाकज तत्कुक्षि राजहंस साह पद्मसिंहकेन भार्या शातागदे पुत्र साह कीकाशाह तत् श्रीपति साह अमरदेव । श्रीपति भार्या साहिजदे तत् पुत्र उभयच दादियुतेन श्री अंचलगच्छाधिराज पूज्य कल्याणसागरसूरिशिरोमणि....विजयराज्ये श्री पद्मप्रभजिनबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्री रस्तु।
(७८४) श्री अंचलगच्छे श्री कल्याणसागरसूरि उपदेशेन । लाछी श्री मल......
(७८५ ) कारितं प्रतिष्ठितं श्री संघेन श्री अंचलगच्छेश श्री कल्याणसागरसूरीणामुपदेशेन...
(७८६ ) संवत् १६९६ श्री अंचलगच्छे श्री कल्याणसागरसूरीणामुपदेशे० उ० व० भरा० श्री म........बाईकया कारापितं प्रतिष्ठितं संघे० (७७८)था(७८०) श्री शत्रुयनिरि५२ना मानाना जिनसयनी पाषाय भूतिनावे. (૭૮૧) ઉતેળીઆગામના શ્રી ચંદ્રપ્રભુ-જિનાલયની મૂલનાયકજી પર લેખ. (૭૮૨) મોરબીના શ્રી ધમનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७८3) था (७८५) श्री शत्रु गरिनी भुभ्य टूना मतीन प्रतिमासान मो. (૭૮૬) અલઉ[બટાદના શ્રી વાસુપૂજ્ય-જિનાલયની ધાતુમૂર્તિને લેખ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com