________________
१५६
( ७७० ) ॥संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ आगरानगरे लोढागोत्रे सा० कुरपाल सोनपाल प्रतिष्ठायां उशवाल ज्ञातौ पालहाउत गोत्रे सा० सामि........तत्पुत्र सा० द........मल्ल भार्या मीलालदे तत्पुत्र सा० भोगीदास पुन्यार्थ श्री वर्धमानस्वामिबिंबं (पा७) प्रतिष्ठितं श्री जिनचंद्रसूरि। श्री खरतरगच्छे ।
( ७७१) ॥ संवत् १६७१ वैशाख शुदि ३ शनौ ओशवाल ज्ञातीय......वती गोत्रे सा० शुभंकर तत्पुत्र सा० चंद्रपाल भार्या रजू पुत्र दरिगह लघुभ्राता विवूलाल वहू धन्ना सपरिवारे (पाछ) स्वश्रेयार्थ श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं श्री खरतरगच्छे श्री जिनचंद्रसूरिभिः सं० कुंरपाल सोनपाल प्रतिष्ठायां रोहिणीनक्षत्रे ॥
(७७२) ॥सं० १६७१ वर्षे वैशाख शुदि ३ शनों उपकेशवंशे लोढागोत्रे गावंशे सं० ऋषभदास भार्या रेषश्री पुत्र सं० कुरपाल सोनपाल संघाधिपस्य पुत्र सं० सिंघराज सं० रूपचंद प्रभृति परिकर युतैः श्री अंचलगच्छे भ० श्री कल्याणसागरसूरीणामुपदेशेन श्री महावीरविंबं प्रति०॥
(७७३) (१) ॥ द०॥ स्वस्ति श्रीमन्नृप विक्रमार्कसंवत्सर समयातीत संवत् १६७१ वर्षे शाके १५३६
प्रवर्त्तमाने श्रीमदागरादुर्गवास्तव्योपकेशशातीय लोढागोत्रे सविर शुदि... (२) करनिर्मुक्तदोरशारदशर्वरीसाधीभोतकरविशहे गावंशे सा० राजपाल तद्भार्या श्रा०
राजश्री तत्पुत्र विमलादि संघकरण संप्राप्त संघपति पदवी से० ऋषभदास तद्भार्या... (३) लंकारधारिणी श्रा० रेषश्री तयाः पुत्रैः श्री शत्रुजय समेतशिखरि प्रभृति......विरादीकृता
सुनयाजित सुवितरण पुन्यापिका संवर्द्धि... (४) श्री कुंरपाल सोनपाल संघाधिपतिभिः आद्य परिवारा। सं० कुरपाल भार्या संघवणि
कुरश्री पु० सं० संघराज । अमृतदे सुत सं० धनपाल । सं० सोनपाल भा० श्रा०
सोनश्री कशमीरदे पु० सा०... (५) सं०रुपचंद भार्या रूपथी। कसुमदे । केशरदे । चतुर्भूज भा० चतुरश्री......ठाकुर.......
कारि.... (७७०) थी (७७3) सासराना श्री यिंतामण वनाय-Maयनी भूतियाना मो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com