________________
१५५
( ७६५ ) संवत् १६६८ वर्षे श्री अंचलगच्छे......पादुपीय श्री ५ श्री गुणहर्षगणिनी...... मिति शुदि ६ गुरौ श्री पार्श्वनाथाय नमः॥
( ७६६ ) श्रीमत् संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ श्री आगरानगरे उसवालज्ञातीय लोढागोत्रे गावंशे सा० प्रेमन भायर्या श्रा० शक्तादे पुत्र सा०... ..खेतसी भा० भक्तादे पुत्र सा० संगम......श्री अंचलगच्छे पूज्य श्री कल्याणसागरसूरीणामुपदेशेन श्री विमलनाथबिंबं प्रतिष्ठापितं
(७६७ ) श्रीमत् संवत् १६७१ वर्षे वैशाख शुदि ३ शनौ अगरावास्तव्योसवालनातीय लोढागोत्रे गावंशे संघपति ऋषभदास भा० रेखश्री पुत्र सं० कुंरपाल सं० सोनपाल प्रवरो स्वपितः ऋषभदास भा० पुण्यार्थ श्रीमदंचलगच्छे पूज्यश्री ५ कल्याणसागरसूरीणामुपदेशेन श्री पद्मप्रभजिनबिंबं...
(७६८) ॥संवत् १६७१ वर्षे ओसवालज्ञातीय लोढा गोत्रे गावंशे सं० ऋषभदास पुत्र सं० कुरपाल सु०.......पाल भार्या सं........पुत्री बाई सादू तया पुत्र........सुजेठमदे सुतया श्री शांतिनाथबिंवं प्रतिष्ठितं श्री अंचलगच्छे ॥
(७६९) ॥ संवत् १६७१ । श्री आगरावास्तव्य उशवालज्ञातीय लोढागोत्रे गाणीवंशे सं० ऋषभदास भार्या रेखश्री तत्पुत्र संघपति सं० श्री कुंरपाल सोनपाल संघाधिप सुत सं० संघराज सं० रूपचंद सुत सं० धनपालादि युतैः श्रीमदंचलगच्छे पूज्य श्री ५ श्री धर्ममूर्तिरि तत्पट्टे पूज्यश्री ५ कल्याणसागरसूरीणामुपदेशेन श्री विहरमान श्री विशाल जिनबिंबं प्रतिष्ठितं ॥
म.
(૭૬૫) વડોદરાના શ્રી દાદા પાર્શ્વનાથ-જિનાલયની પાદુકાને લેખ. (७९६) थी (७९७) भु ना श्री गड-Rataय[पायधु-1]न पातुभूनिन (७९८) श्री शौरीपुरतीय नी पाषाण प्रतिमान . (७९८) तिमािमना श्री पलनाथ-नियनी भूर्ति। म.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com