________________
१५४
(७५८) सं० १६६३ वैशाख सुदि ११ सोमे श्रीमालि ज्ञा० सा० जीवाकेन श्री सुविधिनाथबिंबं का० अंचलगच्छे श्री धर्ममूर्तिसूरयः प्र० संपेन ॥
(७५९ ) ...तत्पुत्र सा० हसामल तत्पुत्र सा०......सूरि तत्पट्टे श्री धर्ममूर्तिसूरि तेन प्रतिष्ठितं ।
(७६०) ...श्री अंचलगच्छे पूज्य श्री कल्याणसागरसूरीश्वराणामुपदेशेन श्री सुविधिनाथ...
(७६१ ) संवत् १६६४ वरणे फागुण वदि ८ शनउ श्री पास श्री अंचलगच्छे भट्टारक श्री धर्ममूर्तिसूरिवर पट्टालंकार......श्री वीरवंश ज्ञातिय संघवी पदमसी सुत लालजी काहना केशवजी पतस्य कारापितं ॥
(७६२) संवत् १६६५ वर्षे वैशाख वदि २ गुरौ अंचलगच्छे श्री पूज्य श्री धर्ममूर्तिसूरीश्वराणां आचार्य श्री कल्याणसागरसूरीणामुपदेशेन सूरति वास्तव्य सा० तेजपाल सु० सा० राजपालेन सुविधिनाथविंबं कारापितं ।।
(७६३) संवत् १६६७ वर्षे वैशाख वदि २ गुरौ श्री सुधर्मागच्छे भट्टारक जयकीर्तिसूरीणां उपदेशात् श्री बुरहानपुरवास्तव्य श्रीश्रीमालक्षातीय सो० काकासुत सो० नापा सुभार्या हरबाई सुत हमजी भा० अमरादे सुत सो० विमल नानजी......स्वपरिवारयुतेन श्री सुमतिनाबिंब कारापितं श्री अंचलगच्छेश आचार्य श्री कल्याणसागरसूरि प्रतिष्ठितं ॥
(७६४ ) __ सं० १६६७ वर्षे वै०..... गुरौ श्री अंचलगच्छे धर्मनाथबिंवं बा० जो......बाई श्रीअंसनाथ ॥ (૭૫૮) શ્રી શત્રુંજયગિરિ ઉપરની મૂળ ટ્રકની ધાતુમૂર્તિને લેખ. (૫૯) આગરાના શ્રી ચિંતામણિ પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિ પરને લેખ. (७९०) भू[४२७]ना चिंताभए-पानाथ-निसयनी पाषाण भूतिनो म. (૧૭૬૧) વડોદરાના શ્રી દાદા પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (७१२) 04151 सामना नसयनी धातुभूतिन म. (७९३) मातीताय [His:]नी पाषाभूतिनी पाथी पाटबीन ५. (७६४) १६२राना श्री यम-निसयनी प्रतिभानो म.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com