________________
संवत १५२८ वर्षे चैत्र वदि १० गुरी। श्रीश्रीवंशे। सो० मना भायर्या रांमू पुत्र सो० मांडण सुश्रावकेण भा० लहिकू पुत्र सो० नरपति सो० राजा पौत्र वस्ता कीका सहितेन पुत्रवधू जसमादे पुण्यार्थ श्री अंचलगच्छाधीश्वर श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथर्विवं का० प्र० संघेन ।
(६४०) संवत् १५२८ चैत्र व० १० गुरौ श्री उसवंशे मीठडीआ सो० जावड भार्या जसमादे पु० सो० गुणराज सुश्रावकेण भार्या मेघाई पु० पूनां महिपाल भ्रातृ हरषा श्रीराज सिंहराज सोनपाल सहितेन श्री अंचलगच्छे श्री जयकेशरिसूरि उप० पत्नि पुणार्थ कुन्थुनाथबिम्बं काग्निं प्र० श्री संघेन चिरं नंदतु ।
(६४१ ) संवत् १५२८ वर्षे आषाढ सुदि , रवी प्राग्वाट शा० श्रे० झीणा भार्या जीविणी पु० श्रे० पचा भार्या धारू पुत्र माणिक सहितेन श्री धर्मनाथबिंब कारितं अंचलगच्छे प्रतिष्ठितं श्री जयकेसरसूरिभिः
संवत् १५२९ माघ वदि ७ भामे श्री अंचलगच्छे श्री उपकेशवंशे निज पितृ मं० उमादेव मातृ मास.........श्री पार्श्वनाथबिंब कारितं प्रति० श्री मूरिभिः
(६४३) । सं० १५२९ वर्षे वैशाख व० ६ श्री उपकेशज्ञातौ कालागोत्रे सा० मूला भा० श्री. भाऊ नरपति पु० नगराज सा० अपमल मातृ-पितृ श्रेयसे श्री मुनिसुव्रतस्वामि बिंबं कारितं श्री अञ्चलगच्छे प्रतिष्ठितं श्री जयकेशरसूरिभिः
(६४४) संवत् १५३० वर्षे माघ शुदि १३ रवौ श्रीश्रीवंशे लधुसन्ताने मं० मूजा भार्या महिगलदे सुत मं० साइया भा० हीरु पुत्र मं० गोपा सुश्रावकेण भार्या गुरदे सहितेन श्री अंचलगच्छे श्री जयकेसरसरीणामुपदेशेन वृद्ध भ्रातृ गोविंद भार्या लीला पुण्यार्थ श्री धर्मनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । चिरं नंदतु ॥ (૬૩૯) નડીઆદના જિનાલયની ધાતુપ્રતિમા ઉપરનો લેખ. (૬૪૦) બાલાપુરના લોકાગચ્છીય જિનાલયની ધાતુમૂર્તિને લેખ. (૬૪૧) મુંબઈના શ્રી ગોડીજી-જિનાલય[પાયધુનીની ધાતુમૂર્તિને લેખ. (४२) ४४ मिरिना तटाना मिनासयनी पातुभूतिनो बेम. (६४3) मानेरना श्री महावी२-नासयनी धातुभूतिनो सेम. (૬૪૪) ભદ્રાવતીના શ્રી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com