________________
१३६
(६४५) सं० १५३० वर्षे माघ शुदि १३ रवी श्रीश्रीवंशे लघुसंताने मं० मूजा भार्या महिगलदे सुत मं० साईवा भा० हीरु पुत्र मं० गोपा सुश्रावकेण भार्या गुरदे सहितेन श्री अंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन वृद्ध भ्रातृ गोविंद भायो लीला पुण्यार्थ श्री धर्मनाथबिंब कारितं प्रतिष्टितं श्री संघेन । चिरं नंदतु ॥
(६४६) संवत् १५३१ वर्षे माघ सुदि ४ सोमे श्री अंचलगच्छे श्री जयकेशरिसूरीणामुपदेशेन उकेशवंशे सं० जईता भार्या जयतु पुत्र मा.........सुश्रावकेन जाई भार्या युतेन स्वश्रेयसे श्री अजितनाथबिंब कारितं प्रतिष्ठितं सुश्रावकेण
(६४७ ) ॥संवत् १५३१ वर्षे माघ वदि ८ सोमे श्री उएसवंशे ॥ सा० वाघा भार्या कर्माई पुत्र सा० भीमा सुश्रावकेण निज पित्रेई वल्हादे पुण्यार्थ ॥ श्री अंचलगच्छेश्वर श्री श्री श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथविंबं कारितं प्रतिष्ठितं संघेन स्तंभतीर्थनगरे॥
(६४८ ) ॥ संवत् १५३१ वर्षे वैशाख वदि ११ सेामे श्री उपसर्वशे मं० कडूआ भा० वील्हणदे पुत्र मं० नाथा भा० लडिकि सुश्राविकया पत्युः पुण्यार्थ श्री शांतिनाबिंबं कारितं । प्रति० श्री अंचलगच्छेश श्री जयकेसरिसूरिभिः श्रीः॥
(६४९ ) सं०१५३१ वर्षे ज्ये० सु० २ रवि० नागरशातीय वृद्ध सं० पा० सालिग भार्या वाल्ही सुत चेला गेलाभ्यां चेला भा० रुपिणि सुत आसघर अलवा गेला भा० गोगलदे प्रमुख कुटुंब युताभ्यां श्री श्रेयांसनाथबिंबं का० प्र० श्री अंचलगच्छे श्री जयकेसरसूरिमिः श्री वृद्धनगरवास्तव्यः॥
(६५०) ॥ सं० १५३२ वर्षे माह.........तिद्द भाणाकेन भा० छती पु० माहीया जेठा सुद्धा माणिक सहितेन श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्री सुविधिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ॥ श्री ॥ (૬૪૫) શ્રી ભાંડકજીના જિનાલયની ધાતુમૂતિને લેખ. (૬૪૬) શ્રી શત્રુંજયગિરિ ઉપરની ધાતુમૂર્તિને લેખ. (६४७) सायसा[सुरेन्द्रना] नसयनी धातुभूतिने वेप. (६४८) श्री शत्रुय ५२नी धातुप्रतिमानो वेभ. (૬૪૯) રાજલદેસરબીકાનેરના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૫૦) અંજાર[ક]ના શ્રી વાસુપૂજ્ય-જિનાલયની ખંડિત ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com