________________
१३४
( ६३३ ) ॥सं० १५२५ पौष वदि ५ सोमे श्रीश्रीवंशे मं० वेला भार्या वउलदे सुत मं० भोजा भार्या भाऊ सुत मं० साध सुश्रावकेण स्वमातुः श्रेयसे श्री अंचलगच्छगुरु श्री जयकेसरिसूरीणां उपदेशात श्री शांतिनाबिंब कारितं प्रतिष्ठितं श्री संघेन ।
( ६३४ )
सं० १५२५ वर्षे फागुण सुदी ७ शनौ नागरक्षातीय श्रे० राम भा० शाणी पुत्र नगाकेन भा० धनी पु० नाथा युतेन श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्री श्रेयांसनाथबिंबं का० प्र० श्री सूरिभिः ॥
(६३५ ) सं १५२७ फा० सु० ४ रवौ श्री उशवंशे वडहरा शाखीय सा० सादा भा० सुहडा पुत्र सा० जीवाकेन भा० जीवादे भ्रातृ सरवण सूरा पांचा सुत पूना सहितेन भ्रातृ झांझण शोभा श्रेयार्थ श्री अंचलगच्छेश श्री जयकेसरसूरीणामुपदेशेन श्री चंद्रप्रभ........ बिंध कारितं प्रतिष्ठितं श्री संघेन कोटडाग्रामे
(६३६) ॥संवत् १५२८ वर्षे माघ वदि ५ गुरौ श्रीश्रीवंशे समरा भा० सहजलदे सुत मं० लोलाकेन भा० सुंदरी पु० सुगाल तया लघुभ्रातृ सुंटा युतेन श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री धर्मनाथबिंब कारितं प्रतिष्ठितं श्री संघेन गूंदीग्रामे
(६३७ ) संवत् १५२८ चैत्र वदि १० गुरौ श्री पत्तन अणहिल्लपुरे श्री उएसवंशे बांठीयागोत्रे कोठारीशाखायां व्य० भाखर भा० भावलदे पुत्र व्य० सालिग भा० भाऊ पु० व्य० डूंगर सुश्रावकेण भा० देल्हणदे पु० व्य० तेजपाल भा० चंगाई पौत्र रणधीर रायसिंघ धनराज सोमदत्त प्रपौत्र गणपति सहितेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री अजितनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन श्री चिरं नंदतु ॥ श्री॥
॥ संबत् १५२८ वर्षे चैत्र वदि १० गुरौ श्री स्तंभतीर्थे । श्रीश्रीवंशे । महं० अमरा भार्या अमरादे पुत्र० मह० राउल भार्या तिलू पुत्र मं० जीवा भा० सोमाई पुत्र भं० वीका सुश्रावकेण समस्त कुटुंब सहितेन स्वश्रेयोर्थ श्री अंचलगच्छाधीश्वर श्री जयकेसरसूरीणामुपदेशेन श्री संभवनाथबिंब कारितं प्रतिष्ठित संघेन । (633) वोहना श्री शान्तिनाथ-जिनालयन पातुभूतिना ५. (१३४) मानेरना श्री चिंताम-सिनासयनी धातुभूतिना प. (૬૩૫) જેસલમેરના શ્રી ઋષભદેવ-જિનાલયની ધાતુમૂર્તિને લેખ. (१३९) सुरेन्द्रनगरना श्री वासुपूल्य-निसयनी धातुभूतिनो म. (૬૩૭) મુંબઈના દેવકરણ મેન્શનના ગૃહત્યની ધાતુમૂર્તિને લેખ. (१3८) Garnना श्री महावी२-मिनालयन पातुभूतिन। ५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com