________________
१३३
संवत् १५२२ वर्षे कात्तिक वदि ५ गुरौ श्रीश्रीवंशे श्रे० नंदा भा० लावू पुत्र थे० रुपा सुश्रावकेण भा० कुंअरीबाई आसा सहितेन पितृ श्रेयसे श्री अंचलगच्छेश्वर श्री जय. केसरसरीणामुपदेशेन श्री संभवनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । मोढेराग्रामे ॥
(६२८ ) सं० १५२३ वर्षे मार्ग शुदि २ सोमे उपकेशज्ञातीय व्यव० गोत्र सा० मूणा भा० कुसाली पु० सा० हेमा० भा० सलखू पु० हांसा सहितेन स्वश्रेयसे श्री आदिनाथबिंबं कारितं प्रतिष्ठितं अंचलगच्छे भ० श्री जयकेसरसूरिभिः शिणोश स्थाने ।
(१२०.) संवत् १.२३ वर्षे माघ शुदि : बुधे प्राग्वाट ज्ञातीय सा० सारंग भायां शांणी पुत्र मेघाकेन भायां मंदोदरी पु० र० देरू भा० साई वछादि युतेन आत्मपुण्यार्थ श्री अंचलगच्छे श्री जयकेशरिसूरिभिः ॥ खुरसदकला ॥
(६३०) ॥संवत् १५२३ वर्ष वैशाख सुदि ११ बुधे श्रीश्रीवंशे श्रे० तेजा भा० बानू पुत्र श्रे० मणोर सुश्रावकेण भार्या टबकृ पु. श्रे० धना चूना सहितेन निजश्रेयोथं श्री अंचलगच्छेश श्री जयकेशरिसूरीणामुपदेशेन वामपूज्यबिंब कारितं प्रतिष्टितं श्री संघेन सालबापुरे ॥
(६३१ ) __॥ संवत् १५२३ वर्षे वैशाख वदि ४ गुरौ श्री ओएसवंशे ॥ सा० सायर भा० सिरीयादे पुत्र सा० महिराजेन भा० सोनाई पुत्र धणपति हला पौत्र कुंरपाल युतेन पत्नी श्रेयोर्थ श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन वासुपूज्यबिंबं कारितं प्रतिष्ठितं श्री संघेन । पत्तने ॥
(६३२ ) संवत् १५२४ वै० ठाकुरगोत्र ऊकेश मं० लांपा भा० हy पुत्र मं० गोधाकेन भ्रातृ मं० कर्मसी गांगा गोधा भा० देवलदे पुत्र हाबडावि युतेन निज श्रेयसे श्री पद्मप्रभविंद कारितं प्रतिष्टितं श्री सरिभिः ।। श्रीः कडाग्रामे । (૬૨૭) રાણકપુરના જિનાલયની ધાતુમૂર્તિનો લેખ. (२८) श्री शत्रुयन पातुभूतिने। ५. (૬૨૯) નાગપુરના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૩૦) રાજા દેવલ ગામબિરારના જિનાલયની ધાતુમૂર્તિને લેખ. (૬૩૧) બારીઆવી મહેસાણાના શ્રી વાસુપૂજ્ય-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૩૨) સુથરી[કચ્છ)ને શ્રી વ્રતકલોલ-જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com