SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ३० (१००) सं० १५१८ वर्षे माघ सु० , वुधे नागर शा० श्रे० राम भा० शाणी पु० धर्मण मोटा नगा सालिग हरराजादिभिः स्वकुटुंब सहितैः स्वश्रेयसे श्री शीतलनाथबिंबं का० अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन ॥ तच्च प्रतिष्ठितं श्री संघेन ॥ (६१० ) __ संवत् १५१८ वर्ष वैशाख शुदि १ शुक्रे श्री अंचलगच्छे श्री जयकेशरसूरीणामुपदेशेन श्री नीमाज्ञातीय श्रे० मुलु भार्या .........मकू सु० दो० शिवा भा० रामति सुत श्रावकेन स्वश्रेयसे श्री वासुपूज्यविवं कारितं प्रतिष्ठितं श्री संघेनः श्री॥ (६११ ) संवत् १५१८ वर्षे वैशाख सुदि १० शुक्र श्री अंचलगच्छे श्री जयकेशरिसूरीणामुपदेशेन श्री नीमाज्ञातीय दो० मूलु भार्या सूरु वाच्छा चमकू सुत दो० शिवा भार्या रामति सुत आसाकेन चमकू श्रेयसे श्री वासुपूज्यबिंब कारितं प्रतिष्ठितं श्री संघेन । ( ६१२) ॥ संवत् १११८ वर्षे डहरवालावास्तव्य श्रीश्रीमालक्षातीय दो० कूपा भा० सहजलदे पुत्र श्रे सांडा भा० कमांदे पुत्र श्रे० सांगणेन भा० धर्मिणि भ्रातृ वर्द्धमान मुख्य समस्त कुटुंब सहितेन स्वपितृ श्रेयोथं श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री रस्तु॥ (६१३ ) __ सं० १५१८ वर्षे वैशाख मासे श्री श्रीमाली सा० इंगर भा० गौरी सुपुत्र सा० सालिग सुराभ्यां मातृ-पितृ श्रेयसे श्री अंचलगच्छेशः श्री जयकेशरसूरि उपदेशेन श्री शांतिनाथबिंबं का० श्री संघेन प्र० श्रीश्री (६१४ ) सं० १५१८ आसाढ व० ९ शनौ वगडीयागोत्रे भट्ट पु० सा० भाऊ भा० रामी पु० आल्हा नाल्हाकेन भा० नऊ पुल भाऊ भोजा दालू । भाऊ भा० वानू युतेन श्री पार्श्वनाथबिंबं का० प्र० अंचलगच्छे श्री जयकेशरसूरिभिः। (૬૦૯) બીકાનેરના શ્રી ચિતામણિ–જિનાલયની ધાતુમૂર્તિને લેખ. (૬૧૦) કપડવંજના શ્રી ચિતામણિ–જિનાલયની ધાતુમૂર્તિને લેખ. (૬૧૧) આંતરસુબા[કપડવંજ]ના શ્રી અષ્ટાપદ-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૧૨) વાંકાનેરના શ્રી અજિતનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૧૩) નાગદાના જિનાલયની ધાતુમૂર્તિનો લેખ. (૧૪) ઈદરના લાલમંદિરની ધાતુમૂર્તિનો લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy