________________
१३१
संवत् १५१९ वर्षे मार्ग० शुदि ५ शुके श्रीश्रीमालज्ञातीय श्रे० सहिदे भार्या सिंगारदे सुत दना सुश्रावकेण भा० वाल्ही प्रमुख कुटुंब सहितेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेशरसूरीणामुपदेशेन श्री शीतलनाथवि कारितं प्रतिष्ठितं श्री संघेन ॥
सं० १५१९ वर्षे माघ वदि ९ शनौ श्री ऊपसवंशे गांधीगोत्रे सा० घांधा भा० धांधलदे पु० कांसा सुश्रावकेण भा० हांसलदे तेजी पुत्र पारस देवराज सहितेन श्री अंचलगच्छे श्री जयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्री अजितनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ॥
(६१७ ) संवत् १५१९ वर्षे माघ वदि ९ शनौ श्री उकेशवंशे वडहिरागोत्रे श्रे० कर्मसी भा० हांसू पु० तेजा सुश्रावकेण भार्या सह० पुत्रादि सकुटुंब श्री अञ्चलगछेश्वर श्री जयकेसरसूरीणामुपदेशेन मातृ-पितृ श्रेयोर्थे श्री सुविधिनाथबिंबं कारितं प्रति.........
(६१८) संव० १५१९ वर्षे मार्ग० सुदि ९ शनौ श्रीश्री उपसवंशे सा० मोहण भार्या मोहणदे पुत्र्या सा० लीला भगिन्या सा० धर्मसी भार्यया रुखी सुश्राविकया स्वश्रेयोथै श्री अंचलगच्छाधीश्वर श्री जयकेसरिसूरीणामुपदेशेन श्री शांतिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन जालुरनामे
॥सं० १५१९ वर्षे मार्ग० वदि ३ बुधे श्री उएसवंशे सा० कालू भार्या कपूरी पुत्र सा० नगराज सुश्रावकेण भार्या कुंअरि पुत्र हर्षा जगपाल जगडू । जगमाल । पासा प्रमुख समस्त निज कुटुंब सहितेन श्री अंचलगच्छनायक श्री जयकेसरिसूरिगुरुणामुपदेशेन स्वपितुः पुण्यार्थ श्री अभिनंदनस्वामिविवं कारितं प्रतिष्ठितं श्री संघेन चिरं नंदतु श्री भूयात् ॥
(६२० ) ॥स्वस्ति । सं० १५१९ वैशाख वदि १ गुरौ श्रीश्रीवंशे श्रे० तेजा भा० सोमाई पु० जावड.........श्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामु० श्री मुनिसुव्रतस्वामिबिंवं कारितं प्रतिष्ठितं श्री संघेन (६१५) भुम[शन] निसयनी पातुभूतिना ५. (૬૧૬) બીકાનેરના શ્રી મહાવીરસ્વામી-જિનાલયની ધાતુમૂર્તિને લેખ. (૬૧૭) સરદાર શહેરબીકાનેરના ગોલોના જિનાલયની ધાતુમૂર્તિને લેખ. (૬૧૮) પાટણના જિનાલયની ધાતુમૂતિને લેખ. (૬૧૯) અમદાવાદના શ્રી ગોડી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (१२०) सुरेन्द्रनगरना श्री पासुन्य-निसयनी धातुभूतिनो म.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com