________________
१२९
(६०३) ॥ सं० १५१७ वर्षे माह शुदि १० सोमे श्री ओएशवंशे नागनाशाखायां सा० कर्मण भार्या साई पुत्र सा० पाता भार्या रुडी पुत्र सा० देवसी सुश्रावकेण भार्या फदकू सहिते(न) फई वगी सुश्राविका पुण्यार्थ श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन निज श्रेयोर्थे श्री विमलनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन । श्रीश्री।
(६०४ ॥ सं० १५१७ वर्षे माह सि० १० सोमे नीमावंशे दो० लींबा भा० लावू पु० दो० टोईया सुश्रावकेण भार्या लाषी पुत्र वइरा राणा रतना पौत्र देवदास सुद सगर सहितेन श्री अंचलगच्छनायक श्री जयकेसरिसूरीणामुपदेशेन पनि पुण्यार्थ श्री आदिनाथविंबं का० प्रतिष्ठितं श्री संघेन ॥
(६०५) सं० १५१७ वर्षे महा सुद १० सोमे नीमावंशे दो० लिंबा भा० लाखु पु० दो० टोया सुश्रावकेण भार्या जाखी पुत्र वेररा राणा रतना पौत्र देवदास सुत सगर सदात्रण श्री अंचलगच्छनायक श्री जयकेसरसूरीणामुपदेशेन पुत्री पुण्यार्थ श्री आदिनाथबिंबं कारितं प्र० श्री संघेन ॥
(६०६) संवत् १५१७ (?) वैशाख शुदि ३ सोमे अंचलगच्छाधीप श्री जयकेसरिसूरीणामुपदेशेन अभिनंदनस्वामी प्रतिष्ठितं संघेन ।
(६०७ ) ॥सं० १५१७ वर्षे वैशाख सुदि ३ बुधे श्री एएसवंशे सा०.........भा० मगरी पु० सा० सूय श्रावके भा० हीराई पु० सा०......मंडलिक सहितेन श्रेयसे श्री अंचलगच्छेश श्री जयकेशरिसूरीणामुपदेशेन श्री कुंथुनाथविंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री ॥ .
(६०८) ॥ सं० १५१७ वर्षे वैशाख सुदि ३ वुधे श्रीश्रीवंशे मेघा भा० मावरि पु० चउथा तद्भा० वाल्हणदे पु० श्रे० देवाकेन भ्रातृ शिवा वाछा सहितेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री संभवनाथबिंबं कारितं । प्रतिष्टितं संघेन ॥ (६०3) ५२१[गारीमाधा२]। श्री थुनाथ-lorataयनी धातुभूतिनो वेभ. (१०४) ममहावाहना नासयन पातुभूतिना म. (૬૦૫) કપડવંજના શ્રી અજિતનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (६०९) ४॥२॥[भारणी] श्री पाश्वनाथ-निसयनी धातुभूतिना सेम. (૬૦૭) અંજાર કચ્છ]ના શ્રી સુપાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (६०८) 36[४२७]ना श्री शांतिनाथ-rateयनी पातुभूतिन। ५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com