________________
५१८
( ५३५ )
सं० १४८९ वर्षे पोष शुदि १२ शनो उ० ज्ञा० सं० मंडलीक पु० झांझण भा० मोहणदे पु० नीसल भा० नायकदे श्री अंचलगच्छे श्री जयकीर्त्तिसूरि उपदेशेन श्री श्रेयांसनाथबंबं श्रे० का० प्र० श्रीसूरिभिः
( ५३६ )
संवत् १४९० वर्षे वैशाख सुदि ३ सोमे श्री अंचलगच्छे श्री जयकीर्त्तिसूरीणामुपदेशेन श्रीमाली परी० साजण भार्या वल्हादे पुत्रेण परी जिवराज श्रावकेण स्वपितृ श्रेयसे श्री धर्मनाथबिंबं कारितं प्रतिष्ठितं च ।
( ५३७ )
संवत् १४९१ वर्षे माह सुदि ५ बुधे श्री अंचलगच्छे नीमा ज्ञातीय श्रे० खेतल भार्या धरणू तत्पुत्राः श्रे० विरुधा भार्या किल्हू पुत्र श्रे० सांगा भार्या भानू पुत्र भोजा श्रे० खयरा भार्या रुडी पुत्र महिराज श्रे० मूलु भार्या चमकू पुत्रौ श्रे० शिवा भार्या बहिनु श्रे० गांगा भार्या बाली श्रे० मुलु श्रावकेन आत्मनः श्रेयोर्थ श्री गच्छेश जयकीर्त्तिसूरीन्द्राणामुपदेशेन श्री सुविधिनाथविंवं कारापितं प्रतिष्ठितं सूरिभिः...
..I
( ५३८ )
संवत् १४९१ वर्षे माह सुदि ५ बुधे श्री अंचलगच्छे नीमा ज्ञातीय श्रे० खेतल भार्या धरणू तत्पुत्राः श्रे० विरुधा भा० कील्हू पुत्र श्रे० सांगा भार्या मानू पुत्र भोजा श्रे० स्वयरा भारुडी पुत्र श्रे० महीराज श्रे० मूलु भार्या वाच्छू चमकू पुत्रौ श्रे० शिवा भार्या वहीन् श्रे० गांगा भायां वाली श्रे० मूलु श्रावकेन आत्मनः श्रेयोर्थ श्री गच्छेश श्री जयकीर्त्तिसूरीणामुपदेशेन श्री सुविधिनाथविंबं कारापितं प्रतिष्ठितं सूरिभिः जाति स्थापको राजा हरिश्चंद्रः
( ५३९ )
संवत् १४९१ वर्षे माह शुदि ६ उशवंशे सा जेसा भार्या जसमादे पुत्र सा० सोनपालेन अंचलगच्छे श्री जयकीर्त्तिसूरीणामुपदेशेन श्री अजितनाथबिंबं कारितं प्रतिष्ठितं श्री सूरिभिः ॥
( १४० )
सं० १४९२ मार्ग० व० ४ उसवंशे मं० चांटा भार्या चांदू सुत ताकेन मातृपितृ श्रेयसे श्री अंचलगच्छेश श्री जयकीर्त्तिसूरीणामुपदेशेन श्री पार्श्वनाथबिंबं कारितं प्रतिठितं श्री सूरिभिः ॥
(૫૩૫) બીકાનેરનાં શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિના લેખ. (૫૩૬) ખંભાતનાં ગૃહચૈત્યની ધાતુમૂર્તિના લેખ.
(૫૩૭) કપડવંજનાં શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિના લેખ.
(१३८) यांतरसुमा(पडवळ) नां श्री अष्ठाय - निनासयनी धातुभूर्ति नो सेम. (૫૩૯) શ્રી શત્રુંજયગિરિની મૂળ ટ્રકની ધાતુમૂર્તિ'ના લેખ.
(૫૪૦) ઇંદોરનાં શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com