________________
( ५२९ ) संवत् १४७६ वर्षे वैशाख वदि १ शनौ उकेशवंशे व्यव० चाहड सुत आसपाल सुत कुंता सुत मं० वरडा भार्या पाल्हणदे तयोः पुत्रैः मं० कोहा मं० नोडा मं० खीदा नामभिः अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन मातृ-पितृ श्रेयोर्थे चतुर्विशति जिनपट्ट कारितः॥
(५३० ) संवत् १४७९ वर्षे पोष वदि ५ शुक्रे श्रीश्रीमाल झातीय श्रे० अमीपाल भार्यो देवलदे तस्य सुत श्रे० धणसिंहेन तस्य भ्रातृ साजण भार्या पर्वतस्य श्रेयोर्थ श्री आदिनाथबिंद कारितं । प्र०। श्री अंचलगच्छे श्री गच्छेश श्री जयकीर्तिसूरिभिः॥
(५३.) ॥ संवत् १४८२ वर्षे फा० सु० ३ रवी श्रीश्रीमालीज्ञातीय भण० इंगर भार्या देल्हणदेवी सुत भण. गिनाकेन स्वश्रेयसे श्री वासुपूज्यबिंबं श्री अंचलगच्छेश श्री जयकीर्तिसूरींद्रसद्गुरुणामुपदेशेन कारितं प्रतिष्ठितं श्री संघेन श्रीः ॥
(२३२) ॥संवत् १४८३ वर्षे द्वि० वैशाख वदि ५ गुरौ श्रीश्रीमालीशातीय श्रे० केल्हा भा० कील्हणदे सुत श्रे० लांपा श्रावकेण श्रेयसे श्री शांतिनाथबिंबं श्री अंचलगच्छेश श्री जयकीर्तिसूरिगुरुणामुपदेशेन कारितं ॥ प्रतिष्ठितं श्री पत्तनपुरे श्री संघेन ॥ श्रीः॥
(५३३) ॥सं० १४८६ वर्षे वैशाख शुदि २ सोमे श्रीश्रीमाल ज्ञातीय श्रे- जोधा भार्या गरदे पु० श्रे० आल्हणसिंहेन श्री अंचलगछेश श्री जयकीतिसूरीणामुपदेशेन श्री वासुपूज्यस्वामिबिंबं कारितं प्रतिष्ठितं श्री संघेन ।। श्री ॥ श्री॥
( ५३४) सं० १४८७ वर्षे फा० सुदि १० गच्छेश श्री जयकीर्तिसूरीणामुपदेशेन उकेशक्षातीय सा मुंगर भा०.........पर सामिज भार्या भ्रातृव्य मुनाविय श्रेयसे श्री पविवं कारापितं प्रतिष्ठितं च श्री संघेन
(૫૨૯) બીકાનેરના શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૩૦) તાલનપુર(ઈદેર)ગામનાં જિનાલયની ધાતુમૂર્તિને લેખ. (५३१) २७(सुरेन्द्रना२)नां श्री सुविधिनाय-Naaयना धातुभूतिना म. (૫૩૨) બોરસદનાં શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૩૩) થી (૫૩૪) શ્રી શત્રુંજયગિરિની મૂળ ટ્રકની ધાતુમૂર્તિના લેખે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com