SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ११६ (०२२) संवत् १४६९ वर्षे माध शुदि ६ रवौ ऊकेशज्ञातीय सा० वस्ता भार्या वसतणी तत्पुत्रेण सा० नींबाकेन श्री अंचलगच्छेश श्री मेरुतुंगसूरीणामुपदेशेन श्री वासुपूज्यबिंब कारितं प्रतिष्ठितं श्री सूरिभिः। ( ५२३ ) सं० १४६९ वर्षे फा० वदि २ शनौ नागरक्षातीय श्रे० कर्मसी भार्या धरणू सुत ड्रग भ्रातृवर सांगा श्रेयसे श्री शांतिनाथबिंब का० प्र० अंचलगच्छना० श्री मेरुतुंगसूरिभिः ॥ (१२४ ) संवत् १४७० वर्षे चैत्र वदि ८ शुक्रे श्री अंचलगच्छे श्रीश्रीमालीय श्रेष्ठि कर्मा...... ( ५२५ ) संवत् १४७१ वर्षे माध सुदि १० शनी प्राग्वाटवंशे विसा २० व्य० द्रोणशाखा ठ० सोला पुत्र ठ० खीमा पुत्र उ० उदयसीह पुत्र ठ० लाडा भार्या टहकू पुत्र सा० जांबटेन श्री अंचलंगच्छे श्री महीतिलकसूरीणामुपदेशेन पित्रोः श्रेयसे श्री मुनिसुव्रतस्वामिबिंबं मुख्यश्चतुर्विंशतिपट्टः कारितंः प्रतिष्ठापितश्च ॥ (५२६ ) संवत् १४७३ वर्षे वैशाख वदि ७ शनौ श्रीश्रीमालज्ञातीय श्रेष्ठीय देदा भायां ममु पुत्र बहु पुत्र सहितेन श्री धर्मनाथबिंबं सर्व श्रेयार्थ श्री अंचलगच्छे श्री गच्छनायक श्री जयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्टितं च । ( ५२७ ) संवत् १४७६ वर्षे चैत्र वदि १ शनौ श्रीश्रीमाल ज्ञातीय ठकुर प्रवा भार्या पाल्हणदे श्रेयोर्थ सुत लाखाकेन श्री संभवनाथबिंवं कारापितं ॥ श्री अंचलगच्छेश श्री जयकीर्तिसरिभिः ॥ शुभं भवतु ॥ (५२८ ) सं० १४७६ वर्षे वैसा० वदि ? शनी अंचलगच्छे श्रीश्रीमाल व्य० पूनादे सुत भारमलेन... .....भ्रातृ सलषा श्रेयसे श्री जयकीतिक पार्श्वनाथबिंब कारितं ॥ (५२२) मानेरन श्री चितामणि-निसयनी थातुभूतिनो से५. (५२3) भुगना श्री माहीश्वर-नासय(पायधुनी)- धातुभूतिना म. (૫૨૪) મોઢેરાનાં શ્રી મોરાપાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૨૫) સાધીગામ(છાણુ પાસે)નાં શ્રી અષભજિનાલયની ધાતુમતિને લેખ. (૫૨૬) ઉદેપુરની ચાબાઈની ધર્મશાળાની ધાતુમૂર્તિનો લેખ. (૫૭) શિયાણીગામ(લીંબડી)નાં જિનાલયની ધાતુમૂર્તિને લેખ. (૫૨૮) રાઘોગઢ(ગ્વાલિયર)નાં શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy