________________
सं० १५५४ माघ शुदि ९ शनी ऊकेश काला पुत्र व्य० चाहड सुश्रावकेन श्री अंचल. गच्छेश श्री मेरुतुंगलरीन्द्राणामुपदेशेन मातृपितृ स्वश्रेयसे श्री महावीरबिवं कारितं प्रतिष्टितं श्री त्रिभिः।
सं० १४५४ माघ शुदि ९ शनी ऊकेश व्य० कउता भा० की.........त व्य० थाहरू श्रावकेन श्री अंचलगच्छेश श्री मेरुतुंगसरीणामुपदेशेन मातृ-पितृ......
संवत् १४५४ वर्षे ज्येष्ठ सुदि ७ वुधे गोखरू गोत्रे ऊकेशज्ञातीय सा० कालू भार्या गोराही सुत वेचट भायां वीरिणि स्वश्रेयसे श्री मुनिसुव्रतस्वामीबिंबं कारितं श्री मेरुतुंगसूरीणामुपदेशेन प्रतिष्ठित ॥
___ सं० १४१५ वर्षे वैशाख वदि १२ शुक्रे उकेशवंशे......गच्छेश श्री मेरुतुंगसूरीन्द्राणामुपदेशेन मातृ-श्रेयसे श्री पार्श्वनाथबिंबं कारितं प्रतिष्टितं श्री सरिभिः॥
__ सं० १४५७ वर्षे वैशाख सुदि ३ शनी श्री ओसवालज्ञातीय सा० मंडलिक पुत्र सा० कर्मसीहेन श्री अंचलगच्छ.........श्री मेरुतुंगसूरीणामुपदेशेन श्रेयसे श्री संभवनाथ बिंबं कारितं.........।
। ५२० ) संवत् १४६८ वर्षे माध सुदि १० बुधे श्री अंचलगच्छे श्रीमालक्षा० महा० सामंत भा० सामल पु० म० दुदाकेन भार्या म० दुल्हादे युक्तेन श्री शीतलनाथबिंबं पंचतीर्थी-रूपं श्री मेरुतुंगसूरीणामुपदेशेन कारितं प्रतिष्ठितं च श्री संधेन ।
संवत् १४६८ वर्षे वैशाख शुदि ३ गुरौ श्री प्राग्वाटक्षातीय मं० सामन्त भा० ऊम्मल पु० सादा भा० वानु पुत्राभ्याम् मं० सोम नाम्ना.........श्री मेरुतुंगसूरीणामुपदेशेन श्री शांतिनार्थाबबं पितृ श्रे०......कारितं प्रतिष्ठितं श्री सूरिभिः।।
(५१५) थी (५१७) पानेश्ना श्री तामणि-नसयनी पातुभूति साना पो. (૫૧૮) પ્રભાસપાટણના જિનાલયની ધાતુમૂર્તિને લેખ. (૫૧૯) બીકાનેરના શ્રી ચિંતામણિ જિનાલયની ધાતુમૂર્તિનો લેખ. (५२०) भीमानेरना श्री पाव नायमहि२(यश्य।) ना पातुभूतिनो म. (૫૨૧) ઉદેપુરના હુંબડના જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com