SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ( ५४१ ) संवत् १४९३ वै० सु० ३ तिथौ उसवंशे साह काला भार्या कामलदे पुत्र सा० पापा टापराभ्यां श्री अंचलगच्छेश श्री जयकीर्त्ति सूरीणामुपदेशेन श्री पार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ ५१९ ( ५४२ ) सं० १४९३.. उपकेश वंशे सा० हंका भार्या काजलदे पुत्र सा० पोपट .... अंचलगच्छे श्री जयकीर्त्तिसूरीणामुपदेशेन श्री पार्श्वनाथबिंबं कारापितं प्र० श्री संघेन ॥ ( ५४३ ॥ संवत् १४९३ वर्षे आषाढ शुदि १० गुरौ श्री उपकेशज्ञातीय सा० कर्मसी भार्या धाई चांई सुताः नागपाल थिरा तेजा सा० शिवा सा० सहिसा भार्या बाई वारू आत्मश्रेयसे श्री अजितनाथबिंबं कारितं प्रतिष्टितं श्री शांतिसूरिभिः भावगुरुः श्री जयशेखरसूरिभिः ॥ ( ५४४ ) ॥ सं० १४९५ वर्षे ज्येष्ट वदि १ शुक्रे श्री ओकेशवंशे विपणागोत्रे सा० जयसिंह भार्या जाल्हणदे पुत्र सा० नरपतिना भार्या नायकदे सहितेन श्री अंचलगच्छेश श्री जयकीर्त्तिसूरीणामुपदेशेन मातृ पितृ श्रेयसे श्री अभिनंदनस्वाभिबिंबं कारितं प्रतिष्ठितं श्री संघेन ॥ श्रीः श्रीः ॥ ( ५४५ ) सं० १४९५ व० ज्येष्ठ सु० १४ ओसवंशे सा० वहजा भार्या वहजलदे पुत्र सा० वीराकेन स्वश्रेयसे श्री अंचलगच्छे श्री जयकीर्त्तिसूरि उपदेशेन श्रीविमलनाथबिंबं कारितं ॥ ( ५४६ ) सम्वत् १४९६ वर्षे फागुण सुदि २ शुक्रे श्री श्रीमाल शातीय मं० कडूया भार्या गउरी पुत्र श्रे० पर्वतेन भा० अमरी युतेन श्री अंचलगच्छेश श्री श्री जयकीर्त्तिसूरीणामुपदेशेन स्वमातु श्रेयसे श्री शीतलनाथबिंबं कारितं प्रतिष्ठितं श्री रत्नसिंहरिभिः (૫૪૧) શ્રી શત્રુંજયગિર ઉપરની નવ ટૂંકની ધાતુમૂર્તિના લેખ. (૫૪૨) શ્રી શત્રુ ંજયગિરિની મૂળ ટૂંકની ધાતુમૂર્તિના લેખ. (५४3) शब्लद्देवसगाम (मिरार) नां बिनासयनी धातुभूर्तिनो सेम. (५४४) जो (४२४) नी श्री रत्नटूनी धातुभूर्तिनो बेम. (૫૪૫) બીકાનેરનાં શ્રી આદિનાથમ`દિરની ધાતુમૂર્તિના લેખ. (५४६) भु अर्धनां श्री गोडी - बिनासय ( पायधुनी ) नी धातुभूर्तिना प्रेम. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy