SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (४८१ ) ॥ संवत् १५२७ वर्षे पोष वदि ५ शुक्रे श्रीश्रीमालज्ञातीय श्रे० डुंगर भा० हीगदे पु० सारांगण भा० झली पु० पोजा देवा जेसिंग सहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन लोलाडाग्रामे । . (४८२) । संवत् १५३२ वर्षे वैशाख शुदि १० शुक्रे श्रीश्रीवंशे श्रे० देधर भार्या उपाई पुत्र सं. सिंधा सुश्रावकेण भार्या मांगाई भ्रातृ सं० हरजि सं० पोपटसहितेन निजपूर्वजपूण्यार्थ श्री अंचलगच्छेश्वर श्रीश्रीश्री जयकेसरिसूरीणामुपदेशेन श्रीविमलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन । (४८३ ) ॥ संवत् १५७० वर्षे पोस वदि ५ रवी श्री अहमदा(वाद) नगरे श्रीश्रीवंशे सा० पहिराज भा० रूपी सुत सा० सिंधदत्त भा० मगाई सुत सा० अमीपाल भा० दीवडि सुश्राविकया पुत साह सहजपाल सा० विजयपाल सहितया स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसूरी. णामुपदेशेन । श्रीपद्मप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रोसंघेन ॥ श्रोः दीवडिश्रेयसे ॥ श्रीरस्तु (४८३) संवत् १५८५ वर्षे वैशाष शु........श्रीश्रीमालज्ञातीय मं०........अमरा सुत मं० धम्मा भा० तमादे पुण्यार्थ श्रीशंभवनाथबिंब कारितं प्र०........अंचलगच्छे.... (४८५ ) संवत् १६....(६० ?) वर्षे वैशाष शुदि १२ सोमे उसवालज्ञातीय बृहद् शाखायां मु(भ) बेरीयागोत्रे म० जसवंत भा० पूराई तत्पुत्र........गोषा लखा मना तत्पुत्र सुश्रावकेन धर्मधुरंधर........सूराकेन भा० सूरमदेयुतेन श्रीमदंचलगच्छे युगप्रधानधर्ममूर्तिसूरीणां श्रीकल्याणसागर. सुरीणामुपदेशेन श्रीधर्मनाथबिंब कारितं स्वश्रेयसे प्रतिष्ठितं श्रीसंघेन अहमदावादे । सं० १६६० वैशाख शुदि ५ सोमवासरे श्रीमालीज्ञातीय अंचलगच्छीय राधनपुरवासि वारेन । वीरचंद सुत । व० शवचंदकेन श्रीआदिनाथबिंब कारापितं । प्रतिष्ठितं च तपागच्छोय श्रीविजयजिनेन्द्रसूरिभिः श्रीविजयदेवसूरिगच्छे । (૪૮૧) રાધનપુરના શ્રી સહસ્ત્રફણા પાર્શ્વનાથ જિનાલય(બંબાવાળી શેરી)ની પંચતીર્થીને લેખ. (૪૮૨) રાધનપુરના શ્રી અજિતનાથ જિનાલય(ભોંયરાશેરી)ની પંચતીર્થી ઉપરને લેખ. (૪૮૩) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપરને લેખ. (૪૮૪) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલય(બંબાવાળી શેરી)ની પંચતીર્થીને લેખ. (૪૮૫) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીધર ખડકી)ની પંચતીર્થી ઉપરને લેખ. (૪૮૬) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલય(બંબાવાળી શેરી,ની ધાતુમૂર્તિને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy