________________
१०८
( ४७५ )
सं० १५१५ माह व० ६ बुधे श्रीओएसवंशे सा० जिणदे भा० सूही पु० शिव। भा० शिवादे पु० सा० सामंतेन भा० देमाई भ्रातृ तासण पितृव्य पु० पूंजा कान्हा सहितेन श्री अंचलगच्छेश श्रीजयकेसरिसूरिउपदेशात् मातुः श्रेयसे श्री कुंथुनाथचिंत्र कारितं प्रतिष्ठितं श्रीसंघेन श्रोः
( ४७३ )
संवत १५१५ वर्षे वैशाख वदि १ बुधे श्री उवएसवंशे वडहेरा सा० लोला भा० लीलादे पु० सा० देभा सुश्रावकेन भा० डुहलादे लषो पु० कमासहितेन श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री विमलनाथवित्र कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥
( ४७७ )
सं १५१५ वर्षे ज्येष्ठ वदि ९ शनौ श्रीश्रीमालवंशे श्रे० लोंबा भा० चापू पु० राम केन भा० रमादे पुत्र सहणावल मूलू जउ...... श्रोअंचलगच्छे नायक श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथबिंब' भीमा श्रेयसे कारितं प्रतिष्ठितं श्रीसंघेन ।
( ४७८ )
संवत् १५१५ वर्षे ज्येष्ट वदि ९ शनौ श्रीश्रीमालवंशे श्रे० लींबा भार्या चापू पुत्र देवराजेन भा० देल्हणदे पु० आसा हासा पासड सहितेन श्री अंचलगच्छेश्वर श्रीश्रीश्री जयकेसरिसूरीणामुपदेशेन शिवाश्रेयसे श्रीविमलनाथचतुर्विंशतिपट्टः कारितः प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥
( ४७९ )
॥ संवत् १५१९ वर्षे फागण सुदि २ शुक्रे || श्रीश्रीवंशे ॥ वेला भार्या माजू पूत्र मं० सालिग सुत्रात्रकेण भार्या माल्ही सुत जूठा सहितेन निजश्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथचित्र कारितं प्रतिष्ठितं संघेन...
( ४८० )
संवत् १५२० वर्षे कार्तिक वदि २ शनौ बलदाणा ग्रामे श्रीश्रीवंशे म० चापां भार्या श्रीमलदे सुत मं० सहसा केन भार्या संसारदे सुत जीवायुतेन श्रीअंचलगच्छेश श्रीजयकेस रिसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૪૭૫) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપરના લેખ. (૪૭૬) રાધનપુરના શામળા પાર્શ્વનાથ જિનાલય(ખંબાવાળી શેરી)ની પંચતીર્થીના લેખ. (૪૭૭) રાધનપુરના શ્રી ચિંતામણિપાર્શ્વનાથના મંદિર(ચિંતામણિ શેરી)ની પંચતીર્થીના લેખ. (४७८ ) राधनपुरना श्री शामजा पार्श्वनाथ भंहिर (ममावाणी शेरी) नी थे।विशीने। सेम. (૪૭૯) રાધનપુરના શ્રી શાંતિનાથ જિનાલય(ભાની પોળ)ની પંચતીર્થી ઉપરના લેખ. (૪૮૦) રાધનપુરના શ્રી ગેડીજી જિનાલય(ગેાડીજી ખડકી)ની પંચતીર્થી ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com