SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०७. (४६९ ) सं० १५०५ वर्षे फागुण सुदि २ शनौ कुपर्द शाखीय श्रीश्रीमालज्ञातीय प० आसपाल भा० तारू सुत सलहीयाकेन भा० फदकू सहितेन श्रीअंचलगच्छेश श्री श्री श्री जयकेसरिसूरीणामुपदेशेन निजश्रेयोर्थ श्री अभिनंदन............ ( ४७० ) सं० १५०८ वर्षे आषाढ शुदि १० सोमे श्री ओएसवंशे लालणशाखायां सा० महेणा भार्या महणदे पुत्र सा० पेथड श्रावकेण भार्या देल्हू । पुत्र देवत्ता डामरा माणा सहितेन श्री अंचलगच्छे गुरुश्रीजयकेसरिसूरीणामु५० निजश्रेयसे श्रीपद्मप्रभबिंब का० प्र० संघेन । (४७१ ) सं० १५१० वर्षे वैशाष सुदि ३ सोम श्रीमालवंशे सं० नायक भार्या मधू सु० भोजा बजा सिंहासुश्रावके(न) निजपितुः श्रेयो) श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन विमल. नाथबिंब कारितं प्रतिष्ठितं च श्रीसंघेन । (४७२) सं० १५११ वर्षे फागुण शुदि १२ बुधे श्रीश्रोवंशे मं० अर्जुन भा० आल्हणदे सु० शिवा भा० वाहना सुश्राविकया सु० हीरासहित वो(या) श्री अंचलगच्छे गुरु श्री जयकेसरि. सूरीणामुपदेशेन श्रीविमलनाथबिंब कारितं । प्रतिष्ठितं श्रीसंघेन ॥ श्रीः (४७३ ) ___ सं० १५१३ माघ वदि २ शुक्रे श्रीश्रीमालवंशे सं० सउरा भा० कोई पुत्र सं० लोंबा भा० लीलादे पुत्र सं० हरपति सुश्रावकेण तस स्वकुटुंबसहितेन भार्या धारू पुण्यार्थ श्री अंचलगच्छे गुरुश्रीजयकेसरिसूरि उपदेशेन श्री अभिनंदनस्वामिबिब कारितं श्रीसंघेन प्रतिष्ठितं च चिरं नंदतु । (४७४) सं० १५१५ माह व० ६ बुधे श्रीश्रीवंशे श्रे० डूंगर भा० रूडी पु० श्रे० वीरा सुश्रावकेण भा० माणिकदे पु. वाला सहितेन पूर्वजप्रीतये श्रीअंचलगच्छेश श्रीजयकेसरीसूरीउपदेशात् श्रीश्रीश्रीविमलनाथबिंब का० प्र० श्रीसंधेन श्री ॥ (૪૬૯) રાધનપુરના શ્રી શાંતિનાથ જિનાલય(ભાની પોળ)ની પંચતીથી ઉપરને લેખ. (૪૭૦) રાધનપુરના શ્રી નાના શાંતિનાથના મંદિર(ખજૂરી શેરી)ની પંચતીર્થીને લેખ. (૪૭૧) રાધનપુરના શ્રી સહસ્ત્રફણા પાર્શ્વનાથ મંદિર(બંબાવાળી શેરી)ની પંચતીથીને લેખ. (૪૭૨) રાધનપુરના શ્રી શામળા પાર્શ્વનાથના મંદિર(બંબાવાળી શેરી)ની પંચતીર્થીને લેખ. (૭૩) રાધનપુરના શ્રી મહાવીરસ્વામી જિનાલય(ભોંયરા શેરી)ની પંચતીથી ઉપરના લેખ. (४७४) राधनपुरना श्री सन। पानाथ नासय(मावाजी शेरी)नीयता नवेभ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy