SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ (४६३ ) सं० १४६८ वर्षे का० २ सोमे श्रीश्रीमालज्ञातीय श्रे० कडूया भार्या ऊतायाः सुताः श्री थाणारसी श्री..........भ्यां श्रीसंभवनाथबिंबं श्रीमुनिशेखरसूरीणामुपदेशेन पित्रुः भातृ वीरपालश्रेयोर्थ कारापितं । बजाणाग्राम वास्तव्यः ।। (४६४) सं० १४६९ वर्षे माघ व० ५ हस्ताकें श्रीप्राग्वंशे म० सामंत पु० भादा भा० देल्हणदे पु० म० सिंधाकेन बा. संपूरी श्रे० श्री आदिनाथबिंब पंचती रूपं श्रीअंचलगच्छे श्रोमेरुतुंगसुरीणां उप० कारितं प्र० श्रीसंघेन ॥ श्री (४६५) सं० १४७६ वर्षे वैशा० वदि १ अञ्चले म० चड़का सुत म० राजाकेन प्र० श्री पार्श्वना० कारित ( ४६६ ) संवत् १४८६ वर्षे वैशाष शुदि २ सोमे श्री ऊकेशवंशे सा० तेजा भार्या तेजलदे पुत्र सा० नाथ। सुश्रावकेण स्वपितुः श्रेयोर्थ श्रोअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन श्री सुमतिनाथबिंब कारितं प्रतिष्ठितं । श्रीसंघेन । शुभं भवतु ॥ (४६७ ) सं० १४८९ वर्षे माघ सु० ५ सोमे श्री अंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन उकेशवंशे सा० पूना भा० मचू तत्पुत्रेण सा० सामल श्रावकेन स्वश्रेयोर्थ श्री सुमतिनाथबिंब कारितं प्रतिष्ठितं च सुश्रावक प्रवरैः ॥ (४६८ ) संवत् १५०४ वर्षे वैशाख सुदि ३ शनौ श्री अंचलगच्छेश श्री जयकेसरिसुरीणामुपदेशेन श्रीश्रीमाली श्रे० आका भा० राजू पुत्र आसा भा० देमतिसहितेन पितुः श्रेयोर्थ श्री चंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं च श्रीसंघेन ॥ (४९3) राधनपुरना श्री शांतिनाथ शिनालय(मानाचा)ना ५ यतीर्थी परन म. (४६४) राधनपुरना श्री ४८याएपाश्वनाथ नियनी पंयतीर्थी परने प. (૪૬૫) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (४६६) राधनपुरना श्री गोडी निमहिना यता ५२ ५. (૪૬૭) રાધનપુરના શ્રી ચિંતામણિપાર્શ્વનાથ જિનાલય(ચિંતામણિશેરી)ની પંચતીર્થીને લેખ. (૪૬૮) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy