________________
श्री अंचलगच्छीय लेख संग्रह
( खंड ३)
(४५९) सं. १४०९ वर्षे माघ शुदि ५ सोमे श्री अंचलगच्छेश श्री जयकीर्तिसूरिणामुपदेशेन प्राग्वाटवंशे व्य० करपाल भा० राजू सुत व्य० असा भा०............श्रेयोर्थ श्री कुंथुनाथविंबं कारितं प्रतिष्ठितं च । सुश्रावकैः ।
(४६०) संवत् १४२३ वर्षे फागुण सुदि ९ सोमे उकेश वंशे म० आसदेव सुत सा० पातन भार्या म० मुकताडवि सुत सा० उडा सा० धरणाभ्यां पितृमातृश्रेयोर्थ श्रीमहावीरविंचं कारितं श्रीअंचलगच्छे ॥
(४६१) संवत् १४६६ वर्षे वैशाख सुदि ३ सोमे कच्छदेशे ऊकेशवंशे सा० शिलाहिया भार्या सं० आसलपुत्र सं० जेठा पांदेन स्वश्रेयसे श्रीअंचल० धीश श्री मेरुतुंगसूरीणां उपदेशेन श्री पद्मप्रभबिंब कारितं प्रति० ॥
(४६२) संवत् १४६६ वर्षे वैशाख सुदि ३ सोमे कच्छदेशे उकेश वंशे सा० शिंलीहीया भार्या सं० आथल पुत्र जेठानंदे (न) श्री अंचलगच्छेश श्रो मेरुतुंगसूरीणामुपदेशेन श्रीपद्मप्रभबिंब कारितं प्रति० । (૪૫) રાધનપુરના શ્રી મહાવીર જિનાલયયરાશેરી)ની પંચતીથી ઉપરને લેખ. (૪૬૦) રાધનપુરના શ્રી નેમીધર જિનાલય(ગેલા શેઠની શેરી)ની ધાતુમૂર્તિ ઉપરને લેખ. (૪૬૧) રાધનપુરના શ્રી આદીશ્વર ભગવાનના મંદિરની જાલના ટીંબામાંથી પ્રાપ્ત થયેલી
ધાતુપ્રતિમા ઉપરને લેખ. (૪૬૨) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની ધાતુમૂર્તિ ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com