________________
१०४
( ४५५ )
सं० १९२१ शा० १७८६ मा० शु० गु० अचलगच्छ । जक्षपु० वा० उ० वा० ल० शा० षोना गो० शा० श्री कानजी लषमसी भा० राणबा० । पुत्र शा० श्री मुलजी
( ४५६ )
संवत १९२१ शके १७८६ प्रथम माघे शुक्लपक्षे सातम ने गुरुवार अचलगच्छे कच्छदेशे तेरानगरे ओशवालवंशे लघुशाखा वीशरीया मोहोता गोत्रे शा० डोसा पत्रामल ( भारमल ? ) भार्या ऊमाबाई पुत्र शा० हीरजी उपार्जित पोताना दृव्यथी पादलीप्त नगरे सिद्धक्षेत्रे श्रीपार्श्वजिनबिंब भरावी गच्छनायक भट्टार्क श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं । श्री ।
( ४५७ )
वीर संवत २४३४ विक्रम संवत १९६४ वर्षे मागसर विद ५ भोमे श्रीकल्याणसागरसूरि तत् शिष्य महोपाध्याय रत्नसागरजी तत् शिष्य मेघसागरजी शि० वृद्धिसागरजी शि हीरसागरजी शि० सहेजसागरजी शि० मानसागरजी शि० रंगसागरजी शि० नेमसागरजी भ्रा० फतेसागरजी शि० देवसागरजी शि० सरुपसागरजी शि० संविज्ञपक्षीय श्रीगौतमसागरजी उपदेशात् जीर्णोद्धार श्रीविधिपक्षगच्छे श्रीसंघेन कारितः ॥ श्री ॥ तथा विक्रम संवत १९७३ वर्षे माघ वदि ८ गुरौ अष्टाह्निकामहोत्सवेन सहितः श्रीकल्याणसागरसूरिणां प्रतिमा श्रीविधिपक्ष गच्छे श्रीसंघेन प्रतिष्ठापिताऽस्ति ॥
( ४५८ )
श्री अचलगच्छ जैन उपाश्रय शेठ कुंवरजी देवजीना स्मरणार्थे बंधावनार तेमना सुपुत्र माणकचंद कुंवरजी । वीर सं० २४६९ नौ फा० सु० २
(૪૫૫) ખારસી(શેાલાપુર)ના સર વશનજી ત્રીકમજીએ બંધાવેલા જિનાલયની શ્રી આદિનાથ ભગવાનની પાષાણુની મૂર્તિ ઉપરના લેખ.
(४५६) गहण (भर्धसुर)ना श्री . ६. थे. नैन हडेरासरकनी भाषासुनी प्रतिभाना बेम (૪૫૭) ભૂજના શ્રી કલ્યાણસાગરસૂરિના શિખરબંધ સ્તૂપના શિલાલેખ. (૪૫૮) સાવરકુંડલાના શ્રી અચલગચ્છના ઉપાશ્રય ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com