________________
११०
(४८७) ॥ संवत् १६६६ वर्षे पोष वदि ८ रवौ राजनगरवास्तव्य वृद्धशाखीय ओशवालज्ञातीय मीठडीआ गौत्रीय सा० समरसिंह भा० हंसाई सुत सा० श्रीपालकेन भा० हर्षा दे द्वि० भा० सुखमादे धर्मपुत्र सा० वाघजी प्रमुख कुटुंबयुतेन उत्तराभिमुखो भद्राभिधः प्रासाद कारितरिति भद्रम् ॥ श्री छ ।
(४८८ ) संवत् १६७२ वर्षे वइशाख सुदि ३ गरेउ सं० सोनपाल पुत्र सं० रूपचंद भारजा रूपश्री । कामा केशर जणी त्रणे सा० गमन कीधो । श्री पातसाह सलेम विजयराज्ये श्री जहांगीर दली श्री अहिमदाबादनगरे साभ्रमतितीरे समं भवति । ओसवालज्ञातीय वृद्धशाखायां लोढागोत्रे रुषभदास तत्पुत्र सं० कुअरपाल सोनपाल ।
(४८९ ) सं० १८३७ ना काति सुदि ५ बुधे । सा० मीठाचंद लाधाचंद ॥
(४९० ) संवत् १८९१ मां आ० शुदि १३ बुधवासरे साहा लालजी............स्तापना कीधी श्रीयस उसवाल...........
(४९१) ॥ सं० १८९३........शांतिसागरसूरीश्वर यतिः.......सूरि......तेजमूर्ति......
(४९२) ॥ संवत् १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने शुभकारि माघमासे शुक्लपक्षे ७ सप्तम्यां तिथौ श्रीगुरुवासरे श्रीमदंचलगच्छे । पूज्य भट्टारक श्रीरत्नसागरसरिश्वराणामुपदेशात् श्रीकच्छदेशे कोठारानगरे श्री ओशवंशे लघुशाषायां गांधीमोतागोत्रे सा० नायक माणसी तत् भार्या हीरबाई तत्पुत्र सेठ केशवजी तत्भार्या पाबुबाई तत्पुत्र नरशीभाई नामना श्रीबिंब भरावीतं अंजनशलाका करावीत
(૪૮૭) શંખેશ્વરના મુખ્ય જિનાલયના દક્ષિણ દિશાના પહેલા ગભારાની દેરી નં. ૩૬ ની
બારશાખ ઉપરના પાટડાના લેખ. (૪૮૮) અમદાવાદના દૂધેશ્વરની ટાંકી પાસેના એક ખેતરના કૂવાના થાળામાં મૂકાયેલા
આરસના પાળિયા ઉપરને લેખ. (४८८)-(४८०) अमरेलीना श्री सपना Main धातु सिद्धय। ५२ मो. (૪૯૧) ઉપરોક્ત જિનાલયની પાષાણની પ્રતિમા ઉપરને લેખ. (૪૯૨) રાધનપુરના શ્રી ધર્મનાથ જિનાલય(ભાની પિળ)ની ધાતુવીશી ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com