________________
१००
( ४३५ )
सं० १५८४ वैशाख वदि ५ ओशत्रंशे वरहडियागोत्रे सा० लाखा पुत्र सा० हर्षा भार्या ही दे पुत्र सा० टोडरश्रावकेण स्वश्रेयसे श्रीशान्तिनाथबिंब कारितं प्रतिष्ठितं च अंचलगच्छे श्रावकेन ॥ श्रेयोस्तु ॥
( ४३६ )
॥ सं० १६०३ वर्षे वैशाख सुदि ३ शुक्रे दिने उपकेशज्ञातीय । देवानंदाशाखायां शा० वरसंघ । भा० वरजू पु० हांसा तेजा तोल्हा बीदा वीसा हांसा भा० हांसलदे पूर्वज निमित्तं श्रीशान्तिनाथबिंब का० प्र० श्री अंचलगच्छे श्री धर्मसूरिभिः ।
( ४३७ )
॥ श्री अचलगच्छे श्री उदयराज उपाध्या (य) शिष्य वा० विमलरंग पं० देवचंद्र पं० नग (ज्ञा ) नरंग पं० तिलकराज सोमचंद्र हर्षरत्न गुणरत्न दयारत्न समस्त परिवार यात्रा पं० न्या (ज्ञा) नरंग हर्षरत्न च (चो) मास कीधो संघ आग्रहेन श्रीगुणनिधानसूरि प्रसादात् श्रीमाल वेता वरशी छीमा भजाडा रामा यात्रा सफल हजो
(836)
संवत १६०८ वर्षे मगसरवदि ११ भोमे रषि वीजामती पाटश्रीः षीमराज रषि..... कुंभ रष गेला जात्रा सफल संघवी सिंहदा स (सु)त संघत्री श्रीमल भारजा सफलदे अंगजातक संघवी केला सहजा वास गाम अरणदा साहा पाथा अमरा अचला समर । लोला लाला भीला कवरा वस्ता कुला डाल जात्र सफलं
( ४३९ )
संवत १६०८ वर्षे वइसांषि वदि ६ सुके वासरे विध (धि) पक्ष श्री ५ विजईराज तत्सिष्य श्रीधर्मदास तत् सिष्य श्री ५ षिमासागर तसिष्य रिषि हीरारिः छीतररिः धनारिः लालारिः झाझारिः रूपूरिः दशर्थ साधी नाथी साः भीमांः दीपां साः ईरां साः षेमा साः रत्ना सा० रूपा समस्त परिवार सह (हि) त श्री अर्बुदाचल जात्रा कृत्वा सफल भविति समस्त संघ श्री : गेहा श्राविका लाछलदे श्रा० लडमदे प्रमुष किल्याणमस्तु ॥
+
(૪૩૫) જયપુરના શ્રી સુમતિનાથજિનાલયની પંચતીર્થી ઉપરનેા લેખ. (४३६) गागरडू (४यपुर ) ना श्री महिनाथरिनासयनी धातुभूर्ति उपरने। बेज. (૪૩૭)–(૪૪૦) આબુના વિમલવસહિના મુખ્યદ્વારમાં પ્રવેશતા ડાબા હાથ તરફના પહેલા અને બીજા સ્તંભ ઉપરના લેખા.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com