________________
१०१
(880)
रिश्रीपूजि पेमासागर रिषश्री हीरागर (? हीरसागर) वीजामतकी चेली " | साइ गुणा छुप्पा गोदा पुत्र " -- ॥ संवत १६११ वर्षे पोषवदि ५ साधवी सुवीरा साधवी भांनां साह गुणा सा० बेता साह बाहादूर साह लोलाः बाई षेमा बाई हेमा बाई धांना सोनाबाई रूपा बाई मनोरथदे बाई लोची घाई रतो बाई सीता पूनां लाडमदे लाली रमा
( ४४१ )
॥ संवत् १६५४ अलई ४२ वर्षे माघ वदि ९ रवौ श्री उसवंशज्ञातीय लोढागोत्रे सा० जेठा भा० जेठश्री सुत राजू भा० राजश्री सुत श्रावक सा० रेखा भा० रेखश्री सुत सोनपाल भा० सोनश्री तेन श्रीअञ्चलगच्छे श्री धर्ममूर्तिसूरीणामुपदेशेन सुविधिनाथचित्र कारितं प्रतिष्ठितं श्रीसंघेन भव्यजनैर्वन्द्यमानं चिरं ॥
(882)
संवत् १६६३ वर्षे वैशाख सुदि १९ सोमे श्रीश्रीमालज्ञातीय सा० खीमा सुत सा० वजराज भार्या चुथा सुत रूपा सहितेन समस्त कुटुम्बसहितेन श्री ५ श्रीजीवरत्नसुरि तत्पट्टे श्री ६ तेजरत्नखरिणा उपदेशेन श्रीसंभवनाथवित्र कारितं आत्मश्रेयोर्थ || आञ्चलगच्छे ।
( 883 )
॥ संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणीनक्षत्रे आगरा वास्तव्योसवालज्ञातीय लोढागोत्रे गावंशे सं० कुंरपाल सं० सोनपालैः स्त्रभृत्य हरदासकस्य पुण्यार्थं श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागरसूरीणामुपदेशात् श्री आदिनाथत्रिंब प्रतिष्ठापितं ।
( ४४४ )
संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणी नक्षत्रे आगरा वास्तव्यो सवालज्ञातीय लोढागोत्रे गावंशे सा० प्रेमन भार्या शक्तादे पुत्र सा० खेतसी नेतसीकाभ्यां स्वपितृ यु० श्रीमदंचलगच्छे पूज्य श्रीकल्याणसागरसूरीणामुपदेशेन श्रीसुपासजिनबिंब प्रतिष्ठापितं ।
(૪૪૧) જયપુરના વિજયગચ્છીય મંદિરની પંચતીર્થી ઉપરના લેખ.
(૪૪૨) સવાઈ માધેાપુર(જયપુર)ના શ્રી વિમલનાથજનાલયની પંચતીર્થી ઉપરના લેખ. (૪૪૩) જયપુરના નવા મદિરની પાષાણની પ્રતિમા ઉપરના લેખ. (૪૪૪) જયપુરના શ્રી સુપાર્શ્વનાથજિનાલયની મૂલનાયકજીની પ્રતિમા ઉપરનેા લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com