SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ( ४३.० ) ॥ संवत् १५३३ वर्षे मार्ग० सुदि ६ उकेशज्ञातीय कालागोत्रे सा० देवदत्त पुत्र सा० फेरु भार्या वील्णदे पुत्र रावण सहितेन निज भार्या पुण्यार्थ श्रीधर्मनाथबिंबं कारितं प्रतिष्ठित श्री विधिपक्षीय अंचलगच्छे भट्टारक श्री जयकीर्तिसूरिपट्टे श्रीजयकेसरसूरिभिः ॥ ( ४३१) ॥ सं० १५३७ वर्षे मा० शु० २ सोमे उसवालज्ञाती० सा० नरसिंघ भार्या नयणश्री पुत्र सा० महिराज भार्या महणश्री पुत्र मोकलसहितेन । श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुप. देशेन श्रीवासुपूज्यबिंब कागपितं भ्रा० ठाकुरसी श्रीयोर्थ प्रतिष्ठितं श्रीसंघेन । श्री । (४३२) ॥ सं० १५४......उएस ज्ञा० गांधीगोत्रे साह ऊदा भार्या मेघी पुत्र ३ सा० श्रीरंग चूंहड तोल चूहड भार्या सोहागदे पुत्र समरण चोखा श्रीपाल रत्नपालादियुतेन श्रीअजितनाथबिबं स्वपुण्यार्थ कारितं प्रतिष्ठितं श्रीअंचलगच्छे श्रीसिद्धान्तसागरसूरीणामुपदेशेन । ( ४३३ ) ..........."समस्त जीव अभयदान करण........."दकारकेन पंचमी अष्टमी चतुर्दशी दिनेषु सर्व जीव अमारि कारिता...........श्री........."गति जीवन विणासइ बीजा लोक जीवने विणासइ........."चीडीमार सीचाणफा पाराधि आहेडा न करइ चोर न मारिवा वावर खांट तुरक एहे पाहडे जीव कोइ न विणासइ चौदशी धाणी न पीलाइ कुंभकार पंचदीनी मांइ. न इंजिको...... ( ४३४ ) ॥ संवत् १५५६ वर्षे वैशाख सुदि ७ सोमे । प्राग्वाटज्ञातीय सा० चान्दा मार्या सल. खणदे पु० लोला बाई मापाता सा० खीमा भा० खेतलदे सकुटुम्बयुतेन आत्मपु० श्रीचन्द्रप्रभस्वामिबिंब का० श्रीअंचलगच्छे श्री सिद्धांतसागरसूरि विद्यमाने वा० भाववर्द्धनगणिनामुप. देशेन प्रतिष्ठितं श्रीसंघेन मुन्नडावास्तव्य ॥ (४३०) नागारन। श्री माहिनामिनालय(डीवाडी)नी ५ यतीर्थी परनलेम. (૪૩૧) જયપુરના પંચાયતિ મંદિરની પંચતીર્થી ઉપરને લેખ. (૪૩૨) જયપુરના વિજયગચ્છીય મંદિરની પંચતીર્થી ઉપરને લેખ. (૪૩૩) જૂનાગઢમાં ઉપરકેટના સં. ૧૫૦૭ના શિલાલેખને અંચલગચ્છને સ્પર્શતે એક ભાગ. (૪૩૪) મેડતાના શ્રી ધર્મનાથ મંદિરની પંચતીર્થી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy