________________
(४१४ ) ॐ संवत् १५१२ वर्षे फागण सु० ७ सो० गांधीगोत्रे ऊसवंशे । सा० सारिंग सुत फेरू भा० सूहवदे पुत्री बाई सोनाई पुण्यार्थ श्री अजितनाथबिम्ब कारापितं । श्री अंचलगच्छे । प्रतिष्ठितं । श्रीभावसागरसूरिभिः ।
( ४१५ ) ___ सं० १५१३ वर्षे ज्येष्ठसुदि ११ शुक्रे उकेश वंशे सा० नागराज भा० गीगाई पु० मीष्णताप (?) भार्यया सा० केशराज काममणि सुतया रोहिणीनाम्न्या श्रीविमलनाथबिंब का० प्र० अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशात्.........।
( ४१६)
सं० १५१५ माघ वदि ६ बुधे श्रीश्री वंशे श्रे० राउल भा० रूपिणि पुत्र मेलाकेन भा० मेलादे भ्रातृ देपा सहितेन श्रीअंचलगच्छे श्री जयकेसरसूरि उपदेशेन पितुः पुण्यार्थं श्री सुमतिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन श्रीर्भवतुः
(४१७ ) ॥ संवत् १५१६ कार्तिक २० २ रवौ श्रीश्रीवंशे लधुसन्ताने मं० माला भा० महिगलदे पुत्र मं० सामा भार्या रत्नादे पुत्र वाछाकेन भार्या अमरी पुत्र सीधर हांसा कीका सहितेन श्रीअंचलगच्छगुरु श्रीश्रीजयकेसरिसुरीणां उपदेशेन स्वश्रेयसे श्री श्रेयांसबिंब कारितं प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥
(४१८ )
॥ सं० १५१७ वर्षे वैशाख सु० ३ बुधे श्री उएसवंशे व्य० देपा भा० देल्हणदे पु० व्य० उदिरश्रावकेण भा० उमादे पु० देवा हापराजेन भ्रातृ सा० महिरा सहितेन मि.....'ई देवलदे पुण्यार्थ श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री कुन्थुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ।
(૪૧૪) ભેંસરોડગઢ(મેવાડ)ના શ્રી આદિનાથ જિનાલયની પંચતીથી ઉપરને લેખ. (૧૫) ચાડસૂ(જયપુર)ના શ્રી આદિનાથ જિનાલયની પંચતીર્થી ઉપરને લેખ. (૪૧૬) કેટાના શ્રી માણિકસાગરજીના મંદિરની પંચતીર્થી ઉપરને લેખ. (૪૧) સેમલિયા(મધ્યભારત)ના શ્રી શાંતિનાથના મંદિરની પંચતીર્થી ઉપરનો લેખ. (૪૧૮) સાંગાનેર(જયપુર)ના શ્રી મહાવીર જિનાલયની પંચતીથી ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com