________________
(४१९ ) सं० १५१७ वर्षे ज्येष्ठ शु० ९ सोमे श्रीश्रीमाल ज्ञा० मं० गोइंद भा० धरपति पुत्र थिरपाल सुश्रावकेण भ्रातृ देवा भा० रूपिणि पुत्र सहिसा चउथा केसव पौत्र रत्ना सहितेन श्रोअंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्रा० सहजलदे श्रेयोर्थ श्रीश्रेयांसनाथ चतुर्विशतिपट्टः करितः प्रतिष्ठितः श्री संघेन ॥ श्रीः ॥
( ४२०) सं० १५१७ वर्षे माघ शुदि १० सोमे श्रीओएशवंशे नागना शाखायां सा० कर्मण भार्या सोई पुत्र सा० पाता भार्या सूमी पुत्र सा० देवसी सुश्रावकेण भार्या फूद सहिते........ अंचलगच्छे जयकेशरीसूरीणामुपदेशेन निजश्रेयसे श्रीविमलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीश्री
( ४२१)
॥ संवत् १५२१ वर्षे आषाढ सुदि ३ गुरौ श्रीश्रीमाल ज्ञातीय मं० नाथू भा० पार्वती पुत्र मं० वर्धमानेन भा० वानू पु० आसा मं० रूडा मं० आसा पु० धना मं० रूडा पु० शुभकर मुख्यकुटुम्बसहितेन श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन स्वश्रेयसे श्रीकुन्थुनाथबिंब कारितं । प्रतिष्ठितं श्रीर्भवतु ।।
( ४२२) ॥ संवत् १५२३ वर्षे फागुण सुदि ५ रवौ श्रीश्रीमाल ज्ञातीय सं० राजा भार्या राजू सुत कालू भार्या रतु सुत श्रे० नरपति श्रे० पदाकेन भार्या घर्मिणी सुत वस्ता तेजा खीमा सहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन शंभु श्रेयोर्थ श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं ।
( ४२३)
सं० १५२४ वर्षे च० शु० १२ ऊ० ज्ञा० सं० मेघा भा० तोल्ही पुत्र सं० गोपाकेन भार्या हेमाई पुत्र समघर अदौतादियुतेन श्रेयोर्थ श्रीकुन्थुनाथबिंब कारितं प्रतिष्ठितं । अंचलगच्छे श्रीजयकेसरसूरिभिः ।
(૪૧) સાંગાનેર(જયપુર)ના શ્રી ચંદ્રપ્રભ મંદિરની પંચતીથી ઉપરને લેખ. (४२०) ५२१४ारीमाधार पासे)ना येत्यानी धातुभूति परन (४२१) मसौर(मध्यमारत)ना श्री महिनायलिनालय(नवापु२)नी यतीर्थी परन प. (૨૨) જયપુરના પંચાયતિ મંદિરની પંચતીર્થી ઉપરનો લેખ. (૪૨૩) કેટાના શ્રી માણિકસાગરજીના મંદિરની પંચતીર્થી ઉપરનો લેખ.
13
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com