SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (४०९) संवत् १४९३ वर्षे माह सुदि ५ शुक्र उकेशज्ञातीय जेला भार्या अमरी पुत्र मेला मातृपितृश्रेयोर्थ श्रीअञ्चलगच्छे श्री जयकीर्तिसूरि उपदेशेन.... ( ४१०) श्रीमान्नाभिसुतो भूयात् सर्व कल्याणदः सदा ॥ चारुचामीकर ज्योतिः श्रिये श्रेयस्करः सदा ॥१॥ संवत् १४९४ वर्षे पौष सुदि २ रवौ । श्री खरतरगच्छे श्रीपूज्य श्री जिनसागरसूरि गच्छनायकसमादेशेन निरंतरं श्री विवेकहंसोपाध्यायाः पं० लक्ष्मीसागरगणि जयकीर्तिमुनिरत्नलाभमुनि देवसंमुद्रक्षुल्लक धर्मसमुद्रक्षुल्लक प्रमुख साधु सहायाः ॥ तथा भावमतिगणि(नी) प्र० धर्मप्रभागणि(नी) रत्नसुंदरिसाध्वी प्रमुख सं० मोल्हा सं० डूंगर सा० मेला प्रमुख श्रावक श्राविका प्रभृति श्री विधिसमुदायसहिताः श्री आदिनाथ श्री नेमिनाथौ प्रत्यहं प्रणमंति ॥ छ । शुभं भवतु ॥ छ ।। ( ४११) संवत १५०५ वर्षे माघ शुदि १० रवौ ऊकेश वंशे सा० साईआ सा० वासरा आदि पुत्र सा० दना सा० वाकराना सुश्राविकया........."आदि परिवारसहित श्रीविधिपक्षगच्छे श्री गच्छाधिश्वर श्री जयकेसरिसूरीणामुपदेशेन निज श्रेयोर्थ श्रीसंभवनाथविंबं कारितं । प्रतिष्ठितं श्री संघेन आचंद्रार्क पूज्यमान विजयतां । (४१२) संवत् १५०९ वर्षे उसबंशे सा० हउदा भार्या आल्हणदे पुत्र कोल्हाकेन श्रीअंचलगच्छे श्रीजयकेशरीसरीणांउपदेशेन पितृश्रेयोर्थ श्री आदिनाथबिंब' कारितं प्रतिष्ठितं...... (४१३) सं० १५१० वर्षे माघ सुदि ५ शुके श्रीश्रीमाल ज्ञातीय व्य० भूपाल भार्या भरमादे पु० जोगा भा० जासू पु. तेजपालेन वृद्धभ्रातृ गोला पेथा सहितेन भा० रामति पुत्र धना सहितेन श्रीअंचलगच्छनायक श्रीजयकेसरिसूरीणामुपदेशेन निजश्रेयसे श्रीपार्श्वनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीसंघेन (૪૦૯) ભિનાય મેરવાડા)ના શ્રી મહાવીર જિનાલયની ધાતુમુર્તિ ઉપરનો લેખ. (૪૧૦) આબુના વિમલવસતિની ઉત્તર દિશાની ભમતી અને રંગમંડપ વચ્ચેના સ્તંભને લેખ. (૪૧૧) પરવડી(ગારીઆધાર પાસે)ના ગૃહત્યની ધાતુમૂર્તિ ઉપરને લેખ. (૪૧૨) જયપુરના શ્રી પાર્ધચંદ્રગથ્વીય ઉપાશ્રયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૩) આરણ(આબુ પાસે)ના ગૃહત્યની ધાતુચવીશી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy