SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( ४०३ ) सं० १४६७ वर्षे माह सुदि ५ शुक्रे प्रा० व्य० डीडा भा० रयणी पुत्री मेची आत्मश्रेयसे श्रीशांतिनाथबिंबं का० प्र० अंचलगच्छे श्री मेरुतुंगसूरि उपदेशेन (४०४ ) ॥ सं० १४६८ काती वदि २ सोमे श्री अञ्चलगच्छेश श्री क... "मंडलीक भा० गोल्ह मातापिताश्रेयो) श्री पार्श्वनाथबिंब श्री मेरुतुंगमरिणा उप० कारितं प्रतिष्ठितं श्रीसूरिभिः ।। ( ४०५ ) सम्बत् १४७१ वर्षे आषाढ सुदि २ शनौ श्रीमाली श्रे० सूरा चांपाभ्यां भगिनी काउं भगिनी पुत्री वइराकयोः श्रेयोर्थं तयोरेव द्रव्येन ॥ श्री अञ्चलगच्छे ॥ श्री महीतिलकसरीणामुपदेशेन श्रीधर्मनाथवि कारितं प्रतिष्ठितं च । (४०६) ___ सं० १४९० वर्षे माह सुदि पक्षे श्रीउसवंशे कच्छगज्ञातीय सा० अजीआ सुत जेसा भार्या जासू पुत्र सोमा सारंगादिभिः श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीचन्द्रप्रभ. बिब कारितं प्रतिष्ठितं श्री सूरिभिः ( ४०७ ) ॥ संवत् १४९० वर्षे माह सुदि ५ दिने श्री उसवंशे सा० पेथा पुत्र सा० वील्हाबेन पितुः श्रेयसे श्रीअंचलगच्छेश श्री जयकेशरिसूरिणामुपदेशात् श्री कुन्थुनाथविंबं कारितं (४०८) ॥ सं० १४९१ वर्षे ज्येष्ठ वदि ५ शुक्रे ऊकेशज्ञातौ लालणगोत्रे श्रे० डूंगर भार्या पुरी पुत्र सोमाकेन भार्या भीमणा युक्तेन श्री अंचलगच्छेश्वर श्रीजयकीर्तिसूरीणामुपदेशेन स्वश्रेयसे श्री आदिनाथबिंब कारितं प्रतिष्ठितं श्री संधेन । श्री (४०3) अयस(आ)ना श्री थुनाथ जिनालयनी धातुभूत ५२न . (४०४) नागारना योसठियाल महिनी धातुभूति पर प. (૪૦૫) સિલાના(મધ્ય પ્રદેશ)ના શ્રી મુનિસુવ્રત જિનાલયની પંચતીર્થી ઉપરને લેખ. (४०६) नागारना मोटा माहिरनी ५यतीर्थी परने म. (૪૦૭) સાંગાનેર(જયપુર)ના શ્રી મહાવીર જિનાલયની પંચતીર્થી ઉપરને લેખ. (४०८) Pामना मातीसाना महिरनी पयतीर्थी परना बेम. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy