________________
श्री अंचलगच्छीय लेख संग्रह
द्वितीय खंड
(३९८ ) सं० १३६९ वैशाख सुदि ९ मोरीयावास्तव्य श्रे० ज्यासा भार्या लालू पुत्र देवड हरिपाल । ली(?) श्री शांतिनाथविंबं कारि० श्री देवेंद्रसूरीणामुपदेशेन
( ३९९ ) ........... 'श्रेयसे श्री आदिनाथविध कारापितं श्री मेरुतुंगमरिणामुपदेशेन प्रतिष्ठितं श्री सूरिभिः ॥
(४००) संवत् १४३३ वर्षे वैशाख सुदि ९ शनौ अंचलगच्छे उपकेशज्ञातीय महं० वीकम पुत्र मेघाकेन आत्मश्रेयोर्थ श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः ।
(४०१) ॥ सं० १४४६ वर्षे जेठ वदि ३ सोमे श्री अंचलगच्छेश श्री मेरुतुंगसरीणामुपदेशेन श्रीश्रीमालज्ञातीय व्य० सारङ्ग तत्पु० सायरेण बांधव व्य० साल्हाश्रेयसे श्री शान्तिनाथबिंब कारितं प्रतिष्ठितं च श्री सरिभिः ॥
(४०२) संवत् १४४९ वर्षे वैशाख सुदि ६ शुके श्रीअंचलगच्छे श्रीउकेशवंशे सा० नेमीचन्द्र सुत सा० मूलु सुश्रावकेण भार्या सा० चाहिणि सहितेन स्वश्रेयसे श्रीसुविधिनाथवि कारित प्रति. ष्ठितं श्री संघेन ॥
(૩૯૮) સુરતના શ્રી શાંતિનાથજીજિનાલય(નવાપુરા)ની ધાતુમૂર્તિ ઉપરને લેખ. (૩૯) ગારીઆધારના શ્રી શાંતિનાથ જિનાલયની ખંડિત ધાતુમૂર્તિ ઉપરને લેખ(४००) शिनगढना परत२॥२छीय लायनी पयतीर्थी पर बेम. (४०१) १९सा२(शुशत)ना श्री मतिनाथ जिनसयनी यतीर्थी परन वेष. (૪૦૨) મેડતાના શ્રી શાંતિનાથ જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com