________________
भव्यांभोजविबोधनैककिरणाः सद्ज्ञानपाथोधयः
श्रीमंतोऽत्र जयंति सूरिविभुभिः सेव्याः प्रभावोद्यताः ॥१३।। श्रीश्रीमालज्ञातीय मंत्रीश्वरश्रीभंडारी तत्पुत्र महं श्रोअमरसी सुत महं श्रीकरण तत्पुत्र सा श्रीधन्ना तत्पुत्र साह श्रीसोपा तत्पुत्र सा० श्रीवंत तद्भार्या उभयकुलानंददायिनी बाई श्रीसोभागदे तत्कुक्षिसरोराजहंस साह श्रीरूप तद्भगिनी उभयकुलानंददायिनी परमश्राविका हीरबाई पुत्र पारीक्ष श्रीसोमचंद्रप्रभृतिपरिवारयुतया । संवत् १६८३ वर्षे माथ सुदि त्रयोदशी तिथौ सोमवासरे [श्री चंद्रप्रभस्वामिजिनमंदिरजीर्णोद्धारः कारितः । श्रीराजनगरवास्तव्य महं भंडारी प्रसाद कराविउ हुतु तेहनइ छठी पेढो इं] वाई श्रीहीरवाई हुई तेणीइ प...'(हिलउ?) उद्धार कराविउ । संघसहित ९९ वार यात्रा कीधी । स्वसुरपक्षे पारिष श्रीगंगदास भार्या बाई गुरदे पुत्र पारिष श्रीकुंयरजी भार्या बाई कमल्यदे कुक्षिसरोराजहंसोपमो पारिषश्रीवीरजीपारिषश्रीरही. याभिधानौ । पारिष वीरजी भार्या बाई हीरादे पुत्र पं० सोमचंद्रस्तन्नाम्ना श्रीचंद्रप्रभस्वामिजिनवि कारितं प्रतिष्ठितं च देशाधीश्वरस्वभापतपनप्रभोद्भासिताखिलभूमण्डल............."श्री कांधुजी तत्पुत्र राज्य श्रीशिवाजी..........""श्राविका श्रीहीरबाई पुत्री बाई कीई बाइ कल्याणी भ्राता पारिष रूपजी तत्पुत्र पारिष गुडीदासयुतेन ॥ संवत् १६८२ वर्षे माह सुदि त्रयोदसी सोमवासरे श्रीचंद्रप्रभस्वामिप्रतिष्ठा कारिता ।। भट्टारकश्रीकल्याणसागरसूरिभिः प्रतिष्ठितं ॥ वाचक. श्रीदेवसागरगणीनां कृतिरियं ।। पंडितश्रीविजयमूर्तिगणिनाऽलेखि ।। पं० श्रीविनय शेषरगणीनां शिष्य मु० श्रीरविशेषरगणिना लिखितिरियम् ।। श्रोशेव्रुजयनमः यावत् चंद्रार्क चिरं नंदतात् श्रीकवडयक्षप्रसादात् ।। गजधररामजी लघुभ्राताकुअ.........."णेजरतनकल्यणकृतायां अत्र भद्रम् ।।
( ३१६ )
संवत् १७०२ वर्षे मार्गशिर सुदि ६ शुक्रे श्रीअंचलगच्छाधिराज पूज्य भट्टारक श्रो कल्याणसागरसूरीश्वराणामुपदेशेन श्री दीव बंदिर वास्तव्य प्राग्वाट ज्ञातीय नाग गोत्रे मंत्रि विमल सन्ताने मं० कमलसी पुत्र मं० जीवा पुत्र मं० प्रेमजी सं० प्रागजी मं० आणंदजी पुत्र केशवजी प्रमुख परिवारयुतेन स्वपितृ मं० जीवा श्रेयोऽर्थ श्री आदिनाथ बिंब कारितं प्रतिष्ठितं चतुर्विध श्रीसंघेन ।
( ३१७ ) संवत् १७१८ वर्षे श्रावण वदि ५ गुरुवार श्रीअंचलगच्छेश भट्टारक श्री ५ श्री धर्मः मूर्तिसूरीश्वराणांपादस्थापना । श्रीकल्याणसागरसूरीश्वराणामुपदेशेन श्रीसूरति बंदिर वास्तव्य श्रावक वीरजी तथा सं० रामजी सयवारकेन प्रतिष्ठा करावीत ॥ तत्सुत रतनमल
(૩૧૬) પાલીતાણામાં શ્રી સુમતિનાથ જિનાલય(માધવલાલ ધર્મશાલા)ની ધાતુમૂર્તિને લેખ. (૩૧૭) હરિપુરામાં ભવાનીના વડની પાસેના અચલગચ્છના ઉપાશ્રયની પાદુકાનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com