________________
( ३१८) विक्रम संवत १७१८ वर्षे माघ सुदि ६ वुधे श्री अंचलगच्छेश भट्टारक श्री अमरसागरसूरीणामुपदेशेन श्री भुजनगर वास्तव्य देवगुरुभक्तिवता श्रीसंघेन प्रतिष्ठिता ॥ श्रीमदंचलगच्छेश पूज्यश्री कल्याणसागरसूरीणां पादुका ॥
श्रीविधिपक्षगच्छेश श्रीआर्यरक्षितसूरि ॥१॥ श्रीजयसिंहसूरि ॥२॥ श्रीधर्मघोषसूरि ॥३॥ श्री महेंद्रसिंहसूरि ॥४॥ श्रीसिंहप्रभसूरि ॥५॥ श्री अजितसिंहसूरि ॥६।। श्री देवेंद्रसिंहसरि ॥७॥ श्री धर्मप्रभसूरि ॥८॥ श्री सिंहतिलकसूरि ॥९॥ श्री महेंद्रप्रभसूरि ॥१०॥ श्रीमेरुतुंगसूरि ॥११॥ श्रीजयकीर्तिसूरि ॥१२॥ श्रीजयकेसरिसूरि ॥१३॥ श्रीसिद्धांतसागरसूरि ॥१४॥ श्रीभावसागरसरि ॥१५॥ श्री गुणनिधानसूरि ॥१६।। श्रोधर्ममूर्तिसूरि ॥१७॥ श्रीकल्याणसागरसूरीणां (स्तूपोऽयं) श्री कच्छभूजनगर वास्तव्य संघेन कारितः विक्रम संवत १७२१ वर्षे वैशाख वदि ५ गुरौ श्रीगुरुपादुका लालण रहीया भार्या जीवाकया प्रतिष्ठापिता श्री संघस्य श्रेयसे भवतु ॥
(३१९ ) संवत् १७८५ वर्षे मार्ग० शु० ५ अंचलगच्छे प्राग्वाट ज्ञातीय श्रे० वल्लभदास पुत्र माणिक्यचंद्रेण श्रोविमलनाथबिंबं का. प्रतिष्ठितं.........श्रीविद्यासागरसुरीणामुपदेशेन ।
( ३२०) श्री संवत १७९७ वरपे । शाके १६५२ प्रवर्तमाने । श्री कार्तिक सुदि ५ भोमे । श्री अंचलगच्छेश । पूज्य भट्टारक श्री १०८ श्री विद्यासागरसूरीश्वराणां पादुका स्थापन श्री उदयसागरसूरि उपदेशेन । सरति संघस्य प्रतिष्ठा कारापिता ॥ श्री ॥
( ३२१ )
P
परमात्मने नमः
॥ॐ॥ प्रणम्य श्री सूर्यदेवाय सर्व सुखंकर प्रभो । सर्वलब्धि निघानस्य तं सत्यं प्रणमाम्यहं ॥१॥
(૩૧૮) ભૂજનગરના શ્રી કલ્યાણસાગરસૂરિની પાદુકાવાળા સ્તૂપને શિલાલેખ. (૩૧) માણસાના મેટા દહેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (૩૨૦) હરિપુરામાં ભવાનીના વડની પાસેના અંચલગચ્છના ઉપાશ્રયની પાદુકાને લેખ(३२१) हेपा(मा) 43२ थयेसा पासरानो शिक्षाम.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com