________________
( ३१४ ) संवत् १६८३ ज्येष्ठ शुदि ६ गुरौ श्रीश्रीमाली ज्ञातीय परीक्ष सोनजीकेन श्रीचंद्रप्रभबिंबं कारितं प्रतिष्ठितं संघेन श्री अंचलगच्छे भ० श्रीकल्याणसागरसूरीणामुपदेशतः सा० पदमसी कारित प्रतिष्ठायां श्रीरस्तु ॥
( ३१५ ) संवत् १६८३ वर्षे । पातिसाहजिहांगीरश्रीसलेमसाहभूमंडलाखंडलविजयरा(ज्ये) श्रीचक्रेश्वरीनमः ॥ॐ॥ महोपाध्यायश्री ५ श्रीहेममूर्तिगणिसद्गुरुभ्योनमः ॥श्री॥ॐ॥
॥ ॐ नमः ॥ स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्वज्ञशत्रुजयः
शर्वः शंभुरधीश्वरश्च भगवान् गौरो वृषांको मृडः । गंगोमापतिरस्तकामविकृतिः सिद्धेः कृताऽतिस्तुती
___ रुद्रो यो न परं श्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥१॥ उद्यच्छीरजडः कलंकरहितः संतापदोषाऽपहः ।
सोम्यः प्राप्तस[.."]याऽमितकलः सुश्रीमंगांकोऽव्ययः। गौरानोमृतसूरपास्तकलुषो जैवातकः प्राणिनां
चंद्रः [कर्म] जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ॥२॥ त्यक्त्वा राजीमतों यः स्वनिहितहृदयानेकपत्नी:.. पां
सिद्धिस्त्री भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशय(वान् ) ब्रह्मचारीतिनाम्ना ___स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सात्वतां योगिनाथः ॥३॥ चंचच्छारदचंद्रग[रुवदनश्रेयोविनिर्यद्वचः
पेयूषोधनिषेकतो विषधरेणापि प्रपेदे द्रुतम् । देवत्वं सुकृतकलभ्य[मतुलं यस्यानुकंपानिधेः
स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ॥४॥ यस्य श्रीवरशास[न] क्षितितले मार्तडबिंबायते
यद्वाक्यं भवसिन्धुतारणविधौ पोतायते देहिनाम् । यद्ध्यानं [भ]विपापपंकदलने गंगांबुधारायते
श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥५॥
(૩૧) ખેડાના શ્રી ભીડભંજનપાર્શ્વનાથ જિનાલયની ધાતુપ્રતિમા ઉપરને લેખ. (૩૧૫) શ્રી શત્રુંજયગિરિ ઉપર હાથીપળ અને વાઘણપોળ વચ્ચે આવેલી વિમલવસહિ
ટૂંકમાં, ડાબા હાથે રહેલા મંદિરના એક ગેખલામાં મૂકેલે શિલાલેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com