SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६६ २० । धर्ममूर्त्तिपदपद्ममनोज्ञहंसः । कल्याणसागर गुरु यताद्धरित्र्यां ॥१०॥ २१ पंचाणुव्रतपालकः सं करुणः कल्पद्रुमाभः सतां । गंभीरादिगुणोज्वलः शु२२ । भवतां श्रीजैनधम्र्मे मतिः । द्वे काल्ये समतादरः क्षितितले श्री उसवंशे विभुः २३ । श्रोमल्लालणगोत्रजो वरतरोऽभूत् साहि सिंहाभिधः || ११|| तदीय पुत्रो हरपालना२४ । मा देवाच्चनंदोऽथ स पर्वतोऽभूत् । वच्छ्रुस्ततः श्री अमरात्तु सिंहो । भाग्याधिकः कोटि२५ । कलाप्रवीणः || १२ || श्रीमतोऽमर सिंहस्य । पुत्रामुक्ताफलोपमाः । वर्द्धमानचांप सिंह २६ । पद्मसिंहा अमीत्रयः || १३|| साहि श्री वर्द्धमानस्य । नंदनाचंदनोपमाः । वीराह्नो २७ । विजपालाख्यो भामो हि जगडूस्तथा || १४ || मंत्रोश पद्मसिंहस्य । पुत्रारत्नोपमास्त्रयः । २८ । श्रीश्रीपालकुंरपाल । रणमल्ला वरा इमे ||१५|| श्रीश्रीपालांगजो जीया । नारायणोमनो२९ । हरः । तदंगजः कामरूपः कृष्णदासो महोदयः ||१६|| साहि श्रीकुंरपालस्य । वर्त्ततेऽन्व३० । यदीपकौ । सुशीलस्थावराख्यश्च । वाघजिद्भाग्यसुन्दरः ||१७|| स्वपरिकरयुताभ्याममात्य - ३१ । शिरोरत्नाभ्यां साहि श्रीवर्द्धमानपद्मसिंहाभ्यां हल्लारदेशे नव्यनगरे जाम श्रीशत्रुशल्यात्मज ३२ । श्री जसवन्तजी विजयराज्ये श्रीअंचलगच्छेश श्रीकल्याणसागरसूरीश्वराणामुपदेशेनात्र श्रीशां३३ । तिनाथप्रासादादिपुण्यकृत्यं श्रीशांतिनाथप्रभृत्येकाधिक पंचशत् प्रतिमाप्रतिष्ठायुगं कारा३४ । पितं चाद्या सं० १६७६ वैशाख शुक्ल ३ बुधवासरे द्वितीया सं० १६७८ वैशाख शुक्ल ५ शुक्रवासरे ३५ । सं० १६९७ मार्गशीर्ष शुक्ल ३ गुरुवासरे उपाध्याय श्री विनयसागरगणेः शिष्य सौभाग्यसागरैः ( अधो भाग ) ३६ । रलेखीयं प्रशस्तिः ॥ मनमोहनसागर प्रासाद ( वाम भाग ) ३७ । मंत्रीश्वर श्रीवर्द्धमान पद्मसिंहाभ्यां सप्तलक्षरूप्य मुद्रिकाव्ययी कृतानवक्षेत्रेषु साहि श्री चांपसिंहस्य पुत्रैः श्रीअमियाभिधः । तं गजौ शुद्धमती । रामभीमाबुभावपि १८ ।। ( ३१३ ) संवत् १६८१ वर्षे आषाढ शुदि ७ खौ श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागरसूरीश्वर विजयराज्ये श्री द्वीपबंदिर वास्तव्य श्रीउपकेशवंशाभरण साह श्रीसहसकिरण सुत साह श्री सहजपाल सुत कुलदीपक साह श्री तेजपाल कारिता श्री जिनप्रतिमा श्रेयसेस्तु भव्यैर्वन्द्यमाना श्रीअकबरपुरोपाश्रये श्रीः ॥ (૩૧૩) ખંભાતના શ્રી મુનિસુવ્રતસ્વામીજિનાલય(એલપીપડા)ની ધાતુપ્રતિમાના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy