SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ શ્રી મેજીંગસૂરિ ( [ સર્વે આચાર્યોના પ્રકટ પાટપદવીના ભારને ધારણ કરનારા આચાર્યોમાં મહેન્દ્ર, સમગ્ર પૃથ્વીલને જાણનારા મુનિઓમાં સમાન આચાર્ય મેરૂતુંગ થયા. ] सेवन्तेऽद्भुतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो, भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । स श्री अञ्चलगच्छवासरमणिः सूरीन्द्रचूडामणि भूमीहारनिभश्चिरं विजयतां श्री मेरुतुङ्गो गुरुः ॥ ११ ।। (श्रीधरचरित) -माणिक्यसुन्दरसूरि तत्पट्टानुक्रमेऽभूत् सुविहितमहितः शासनौन्नत्यकारी विद्यासिद्धः प्रसिद्धोवनिधवनि वहैर्व दिताङिधर्महौजाः । तत्तच्चचच्चरित्रैर्धवलितभुवनो वर्ण्यलावण्यपूर्णः सूरिः श्री मेरुतुंगः प्रवरपरिकरोद्भासिताभ्यासदेवाः ॥ ३ ॥ (व्युत्पत्तिरत्नाकर) -वाचक देवसागर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034740
Book TitleAnchalgaccha Digdarshan Sachitra
Original Sutra AuthorN/A
AuthorParshwa
PublisherMulund Anchalgaccha Jain Samaj
Publication Year1968
Total Pages670
LanguageGujarati
ClassificationBook_Gujarati
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy