________________
श्री
अनाथिमुनि
मम मित्रं मत्कथनमिदं सत्यं नाऽमन्यत । स त्वेवमेव कथयति स्म यदत्र विश्वे पशुपतिमानवगणाः सर्वेऽपि स्वार्थबन्धव एव सन्ति । नाऽस्ति कोऽपि विश्वासस्थानम् । मृते स्वार्थे न कोऽपि कस्यचित् सम्बन्ध्यस्ति।
एकदा शरदि वयमेक तटाकं गतवन्तस्तदा तत्राऽनेकपतत्रिणः क्रीडन्ति स्म, कमलेषु च मधुकरा गुजारवं कुर्वाणा आसन् । पुनद्वितीयवेलायां ग्रीष्मतो गतास्तदा तत्र न किञ्चिदपि दृष्टम् । अतो मम सुहृदा मां कथित “भो ! बन्धो ! पश्येय स्वार्थ बुद्धिः। यतः
गजलरागेआसीद्वारि ह्यासन्नमरा. गतं ह्य दकंगता भ्रमराः। कीहक् सा खार्थिका बुद्धि !-र्न स्तोका प्रेमसंशुद्धिः ॥१॥ स्फुटितपद्मऽभवन्मधुपाः, सङ्कोचे तस्य न हि मधुपाः .
सुखे कुर्वन्ति ये सङ्गतिं, त्यजन्ति ते दुःखे प्रीतिम् ॥२॥ एवमुद्यानवृक्ष पशु पक्षि मानवाऽऽदिखादीनामनेकै निदर्श नैस्तेनाऽल प्रतिबोधितोऽपि दर्ल भवोधित्वान्नाहं
चरित्रम्
१ विगते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com