________________
श्री
वाहनादीनि च कानिचिदपि नाऽवलोक्यन्ते । किं तस्यैतादशैव स्थितिः स्यात् । तदपि कथं सम्भाव्यते । अनाथिमुनि 10 अस्य पनिटल तेजसा तु तद्भाति यदेष पुरुषो भाग्यनिधि भवेत्, सम्माप्तसम्पत्तिश्च स्यात् । किन्तु स किं
त्यक्तविभवः स्यात् । यदि चेद्विसृष्ट-समृद्धिक स्तर्हि किमर्थम् । एतादृशा बहुविधास्ता भूधरमनसि क्रमशः समुत्थिताः । किन्त्वेतेषां प्रश्नानां निराकर्ताऽन्यः कोऽपि ना तत्र नाऽऽसीत् ॥
ततः श्रेणिकभूनाथो वाहनादव सोमं भव्याकृतिपुरुषमुपागच्छत् । सागिपुरुषनीतिरोतिज्ञो भकान्तो नियु"क्तकरः सन् मस्तकं प्रणाम्य शिष्टाचारं व्यधात्। ततो विरक्तयुवकस्य लक्ष्य स्वाभिमुखमाकृष्टुं वाग्व्यापारमारभत॥
असौ दिव्यमूर्तिरात्मा नाऽन्यः कोऽपि किन्तु स एको महाव्रतधरो मुनिरासीत् । तरुमूले पद्मासन विधाय शान्तिपूर्वकं समाधिदशायामसौ लीनोऽभवत् । भूपालस्य प्रश्नावलेरारम्भात्पूर्व श्रमणेन स्वध्यान पारित, भूमिपतिना च सह वार्तालाप आरब्धः।
भूमीशोऽपृच्छद् " भो भाग्यविधायक ! तरुणावस्थायामस्यां गृहस्थाश्रमः किमर्थं त्यक्तो भवता ? । किं श्रीमति काऽप्यापदाऽऽपतिताऽभूत् ? केनचित् सह वा कलि र्जातोऽभवदि"? ति ॥
चरित्रम्
१ ललाटम् । २ नरः । ३ उत्तीर्य । ४ ब्रद्धाञ्जलिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com