________________
શ્રી આનંદવિભળસૂરિ જીવનચરિત્ર
૩ર ગુરૂને અણપુછે નવી પ્રરૂપણ. નવી સમાચારી ન માંડવી.
33 नव निषास्यु न पापरवा. ૩૪ કેરૂં લુંઘડે ન વાપરે.
૩૫ કેરાં માહે ગોડીઆ ભરવા અટાંણ સાલું ગીતારથ ટાલી ન વાપરવા. आनंदविमलसूरीश्वराणां पूर्वाचार्यकृतपरिचयः महोपाध्यायधर्मसागराः तपागच्छपट्टावलीमूत्रे ___तथा यो भगवान् क्रियाशिथिलबहुयतिजनपरिकरितोऽपि संवेगरंगभावितमांतः जिनप्रतिमाप्रतिषेधसाधुजनाभावप्रमुखोत्सूत्रप्ररूपणप्रबलजलप्लाव्यमानं जननिकरमवलोक्य करुणारसावलिप्तचेतो गुर्वाज्ञया कतिचित्संविज्ञसाधुसहायो वि.१५८२ वर्षे शिथिलाचार परिहाररूपक्रियोद्धरणयान-पात्रेण विसलनगरे तमुद्धृतवान् अनेकानि चेभ्यानामिभ्यपुत्राणां च शतानि कुटुंम्बधनादिमोहं संत्याज्य प्रवाजितानि......इत्यादि विस्तृतवर्णनं देवविमल गणिवराः श्रीमन्महावीरपट्टपरंपरायाम्
आनंदविमलसूरिणा शुद्धक्रिया उद्धता हीरसौभाग्यमहाकाव्ये आनन्दमूरिवर्णन
त्यक्त्वाऽशेषकुपाक्षिकांश्च कुदृशः किंपाकभूमीरुहा न्रोलम्बैरिव पारिजातशिखरी यो जन्मिभिः शिश्रिये येनात्मा शिथिलोभवन्मुनिपथादप्युद्धतः सूरिणा संसाराम्बुनिधेरिवोद्धतकुदृग्यादोव्रजन्याकुलात् ॥
___ इत्यादि हीरसौभाग्यमहाकाव्ये
चतुर्थसर्ग १३३-१४३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com