________________
५२
શ્રી આનંદવિમળસૂરિ જીવનચરિત્ર महोपाध्यायविनयविजयगणिवराः श्रीमरिपरंपरायाम्
पट्टे तस्य बलुवुरुग्रतपसो वैरंगिकाग्रेसराः आनंदाद्विमलऽऽह्वया गणभृतो भव्योपकारोधुराः ये नेत्रेभशरामृतद्युतिमिते १५८२ वर्षे कियोद्धारतः
श्चक्रुः स्वा जिनशानस्य शिखरे कीर्ति पताकामिव २३... ......इत्यादि विजयप्रशस्ति महाकाव्ये आनंदविमलमूरिवर्णनम्
किश्चित् प्रमादाचरण निरीक्ष्य गच्छे स्वकीये कलिकालजन्यम् यैः पूज्यपादैर्जगतां हितायो ददधे क्रिया रत्नमिवाध्वपांशोः'
तृतीय सर्ग. ३२-४६ सूरिपुरन्दरज्ञान विमलमूरिवराः अस्मत् मुद्रितप्रश्न
व्याकराणांग पृ. १०६ तमे कुमततमोजलपतितं येन क्रियोद्धारयानपात्रेण उद्धृतमिह जगतीतलं, दत्त्वा श्रद्धाननव्यजलम् ॥२॥ श्रीमदानन्दविमलारव्याः सूरीन्द्रा जयन्तु ते विश्वे श्रीमत्तपोगणोदधिप्रोल्लसनशारदेन्दुनिभाः ॥३॥
સમાસ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com