SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५२ શ્રી આનંદવિમળસૂરિ જીવનચરિત્ર महोपाध्यायविनयविजयगणिवराः श्रीमरिपरंपरायाम् पट्टे तस्य बलुवुरुग्रतपसो वैरंगिकाग्रेसराः आनंदाद्विमलऽऽह्वया गणभृतो भव्योपकारोधुराः ये नेत्रेभशरामृतद्युतिमिते १५८२ वर्षे कियोद्धारतः श्चक्रुः स्वा जिनशानस्य शिखरे कीर्ति पताकामिव २३... ......इत्यादि विजयप्रशस्ति महाकाव्ये आनंदविमलमूरिवर्णनम् किश्चित् प्रमादाचरण निरीक्ष्य गच्छे स्वकीये कलिकालजन्यम् यैः पूज्यपादैर्जगतां हितायो ददधे क्रिया रत्नमिवाध्वपांशोः' तृतीय सर्ग. ३२-४६ सूरिपुरन्दरज्ञान विमलमूरिवराः अस्मत् मुद्रितप्रश्न व्याकराणांग पृ. १०६ तमे कुमततमोजलपतितं येन क्रियोद्धारयानपात्रेण उद्धृतमिह जगतीतलं, दत्त्वा श्रद्धाननव्यजलम् ॥२॥ श्रीमदानन्दविमलारव्याः सूरीन्द्रा जयन्तु ते विश्वे श्रीमत्तपोगणोदधिप्रोल्लसनशारदेन्दुनिभाः ॥३॥ સમાસ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034737
Book TitleAnandvimalsuri Jivan Charitra
Original Sutra AuthorN/A
AuthorKanakvimal
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages62
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy