________________
( १६३ )
समुदये सञ्जातकृपापारवश्यताऽभिप्रेतरितमनस्कैस्तत्रभवद्भिः ? श्री १०८मद्भिर्जैनोदिवन्दारुजनाभिवन्दितपादाब्जैजिर्न संप्रदाय -गुरुभिरेतत्प्रान्तमपि पावितव्यमेवेति मत्वाऽऽगतं त्रियामावसाने कमलबन्धुवज्जगद्वन्दद् बन्धुभिरूदितमिव तस्थाने " तमसालुध्यमानानां लोकेऽस्मिन् साधुवर्त्मनां प्रकाशनाय प्रभुता भानोर्व इव दृश्यते । तत आगत्य चाव्यवहितम्पापप्रचार संताप समुच्छितानि श्रोत्रिहृदयानिकमलानांव हरितीकृतानि प्रतिदिनं वक्तृतामृताभिषेकेण प्रत्यक्ष प्रतिभान्ति यद्बहुभिर्मंासाद्रिदैर्यवनैर्मासादन परित्यक्तं बधिकैरपि व्रतेषु जीवहननमस्वीकृतं राजकर्मचारिभिरपि शपथैः मांसादिकं निरस्तम् । बहुभिरूपानं विदेशवाणि विदेशशर्करा च परित्यक्ता अन्यान्यपि नियमानि स्नीभिर्बहून्युपगृहीतानि अघटघटनारूपं सर्वसंप्रदाय संमेलनमपि संजातमद्य सेवासमितिरपि सम्यक् प्रतिष्ठिता - एवं बहुप्रकृतिजालेन स्वीयमेव यशः प्रख्यापितं रुच्युत्पादे कैवी गुजालैः जनतया सर्वं विस्मृत्य कस्यचित् कवेरुक्तिः सूचिता तद्यथा ज्योत्स्ना गङ्गा परब्रह्मदुग्धधारा सुधाम्भुधिः हाराश्चापि न रोचन्ते रोचेत भगवद्यशः ? अतो भगवद्भिरपरिमेयतया जगदुपकारपरैः श्रीमद्भिः सार्थकं नामस्वीयं पन्यासतः कृतं शोभनोविजयो जातः श्रीश्चाष्टाधिकशतात्मिका ? रूडाः प्रज्ञांश पदवीगाढाश्चैवाखिलामही । महाराज जिनादेशांच्छ्राव्यद्भिः प्रतिक्षणम् अवश्यमेवं विधैर्मर्यादा पालकै जगदाधारभूतैः बहुकालं जीवितव्यमित्याशास्महे भगवच्चरणारविन्दद्वन्दादनिशं
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com