________________
श्रीमुनिसुन्दरसूरिविरचित
श्रीअर्बुदगिरिकल्पः॥ ॐ नमः ॥ भकिप्रणम्रसुरराजसमाजमौलि. मन्दारदाममकरन्दकृताभिषेकम् । पादारविन्दमभिवन्द्य युगादिभर्तुः, श्रीमन्तमबुंदगिरिं प्रयतः स्तवीमि ॥ १ ॥ यः खीकृताचलपदेन महेश्वरेण, कामान्तकेन गणनाथनिषेवितेन । शोभां बिभर्ति परमां वृषभध्वजेन, श्रीमानसौ विजयतेऽर्बुदशैलराजः ॥ २॥ यः सन्ततं परिगतो बहुवाहिनीभि. नीनाक्षमाधरनिषेवितपादमूलः । राजसमद्रिषु बिभर्ति गिरीन्द्रसूनुः ॥ श्रीमा० ॥ ३ ॥ आदिप्रभुप्रभृतयो यदुपत्यकायां कासहदादिषु पुरेषु जिनाधिनाथाः । प्रीणन्ति दृष्टिममृताजनवज्जनस्य ॥ श्रीमा० ॥ ४ ॥ श्रीमातरं नृपतिपुजसुतां विवोढुं पद्या द्वियुग दश निशि प्रहरद्वयेन । योगी व्यधत्त निजमन्त्रबलेन यत्र ॥श्रीमा० ॥५॥ (?) मन्ये तदस्ति भुवने न खनी न वृक्षो नो वल्लरी न कुसुमं न फलं न कन्दः । यदृश्यतेऽद्भुतपदार्थनिधौ न यत्र ॥ श्रीमा० ॥ ६ ॥ यत्तुङ्गशृङ्गमवलम्ब्य रवे रथस्य रथ्या नभस्यऽनवलम्बविहारखिन्नाः । मध्यन्दिने किमपि विश्रममामुवन्ति ॥ श्रीमा० ॥ ७ ॥ रम्यं यदीयशिखरं सुखमावसन्ति प्रामा द्विषा द्विषदधृष्यरमाभिरामाः। नैके च गोगलिकराष्ट्रिकतापसायाः ॥ श्रीमा० ॥ ८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com